पान:केतकी ग्रहगणितम् ।.pdf/7

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

054 ) ॥श्रीः ॥ केतकीग्रहगणितम् । शा. मंगलाचरणम् । गणेशं भारती नत्वा नत्वा ग्रहपति रविम्। Q पितृपादयुगं स्मृत्वा ग्रहाणां गणितं ब्रुवे ॥१॥ ग्रंथारंभणप्रयोजनम् । श्रीमद्गणेशरचितं ग्रहलाघवाख्यं भूमंडले विजयते करणं तथाऽपि । दृक्प्रत्ययेऽतिशिथिलं समभूदिदानी सद्वेधसिद्धगणितं रचयामि तस्मात् ॥ २ ॥ गणनारंभस्थानम् । 'सौरे चित्राभभोगो भगणदलमिति स्पष्टमुक्तं मयेन तस्मात् तत्तारकाया अपमविषुवयोर्दृत्तयो। द्वितीयात् । संपातात क्रांतिवृत्ते प्रणमितविवरेणायनांशैश्च भाव्यं तत्खाभ्राष्टेंदु१८०० वर्षे यमनयन२२ लवं नंदलिप्तं किलाऽऽसीत्॥३॥ वर्षदैर्ध्वम् । सौरोक्तं शरदः प्रमाणमधुना साधैः पलैरष्टभिः ८३ सत्याद्दीर्घतरं च वेधनिपुणैः प्रत्यक्षतो लक्ष्यते । चक्रुः प्राक् किल वर्तमानघटनां दृष्ट्वा मुहुः सूरयः शुद्धिं तद्वदिहापि वेधजशरदैयं मया स्वीकृतम् ॥ ४ ॥ ग्रहस्थानानि । सौरोऽर्को ग्रहलाघवीयशशिभौमाागवो मध्यमाः शुद्धाः शुक्रविधूचदेवगुरवो द्वयंशाधिकाः संप्रति । षड्भागैरधिको बुधस्त्वितरपातोच्चान्यशुद्धानि वै । शुद्धैस्तैरिह पर्वधर्मनयसत्कार्यादिकं त्वादिशेत् ॥ ५ ॥