पान:केतकी ग्रहगणितम् ।.pdf/6

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

(२) सूर्यग्रहणाधिकारः (पृ. ६१-६९)-उपकरणानि (६१), त्रिभोनलग्नस्य नतांशाः (६४), लंबनं (६५), नतिः (६६), स्पर्शादिकालाः ( ६६), चंद्रबिंबवृद्धिः (६८), स्पर्शादिस्थानानि (६८), रविग्रहणभंगी (६९)। युत्यधिकारः (पृ. ६९-७०), लोपदर्शनाधिकारः (७१-७२), शृंगोन्नत्य धिकारः (७३-७४)। पाताधिकारः (७४-७८)-चंद्रस्य परमक्रांतिः सायनगोलसंधिश्य (७४), पातदि ननिर्णय:, उपकरणानि च (७५), भावाभावनिर्णयः (७६), भुजांतरं (७६), पातमध्यकालः (७७), भावाभावे संशयः (७८) पातस्य प्रवेशो निवृत्तिश्च (७८)। समाप्तिः । प्रागहर्गणः । ग्रंथरचनाकालस्थलादीनि (८०), कोष्ठकाः षट् (८१-८८)।