पान:केतकी ग्रहगणितम् ।.pdf/65

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्रश्नाधिकारः। ३.६ गुणितं ३१.६ पंचमिभक्त जातं स्पर्श अंगुलादि अक्षवलनं ६।१८ इदं पूर्वनतादुत्तरं । अयनवलनं दक्षिणं अंगु. १२०० स्पर्शकालेऽक्षवलनमुत्तरं अंगु, ६।१८ उभयोरक्यं द. अंगु. १।४२ षड्भिर्भक्तं जातं स्पर्शकाले स्फुटं वलनं द. भंगु. १५७ | मध्यकालः घ. २७।१६ दिनदलं घ. १९।२२ विवरं घ. १०।१४ पंचभक्तं जातं राश्यादि २।५ अस्माद्भजात् वलनं दक्षिणं अंगु. १२।० पलभया ३.६ गुणितं अंगु. ४२।०, पंच भक्तं जातमंगुलात्मकमक्षवलनं ग्रहणमध्यकाले भंगु. ११२ इदं पूर्व नतात् उत्तरं | अयनाक्षवलनयोः संस्कृतिः अंगु. ३।४८ दक्षिणा षड्भिर्भक्ता जातं ग्रहण मध्यकाले स्फुटं वलनं दक्षिणं अंगु. ०।३० मोक्षकालः घ. ३२।१ मध्यरात्रः घ. ४५।२२ अतः पूर्वनतकालः घ. १३।२१ अस्मात्, पूर्वोक्तरीत्या गणिते कृते लब्धं मोक्षकाले स्फुटवलनं दक्षिण अंगु. ०।३०। अयनवलनं ग्रहणावधौ स्थिरं परं तु अक्षवलनं प्रतिघटि भिन्नं अतः स्पर्श मध्ये मोक्षे चैवं त्रिवारं स्फुटवलनानयनं वरं। ग्रासांघ्रयः खग्रासांघ्रयश्च । प्र. ला.। मानैक्याहृतात्वषघ्नपिहितान्मूलं तदाशांघ्रयः खच्छन्नं सदलैकयुम् च गदिताः खच्छन्नजाशांघ्रयः। सव्यासव्यमपागुदग्वलनजाशांघो विराहदिग् भागात्स्याद्ग्रहमध्यमन्यदिशि खग्रासोऽथवा शेषकम् ॥ १० ॥ उदाहरणम् । ग्रासात् ४२ षष्टिगुणात् २५२० मानक्यखंडेन ६४' भक्ताल्लब्धिः ४७ आभ्यो यद् वर्गमूलं ते ग्रासांघ्रयः ७० भादौ साधितं खग्रासमानं अंगु. ४० सदलैकयुतं जाताः खग्रासांघ्रयः ५।३०। विराहकों यस्मिन् गोले तिष्ठति तद्गोलदिबिंदुसकाशात् स्फुटवलनांघ्रिप्रमितेऽतरे चंद्रबिंबप्रांते ग्रहणमध्यस्थानं नाम परमग्रासस्थानस्यात् । स्फुटवल. नांघयो यदि दक्षिणास्तदा सव्यं गणनीयाः, यदि उत्तरास्तदाऽपसव्यं गणनी