पान:केतकी ग्रहगणितम् ।.pdf/64

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. संमीलनकालः घ. २६।२३। उन्मीलनस्थित्या घ. ११५८ युक्तो जात उन्मीलनकालः घ. १९।९। मोक्षस्थित्या घ. ४।५० युतो जातो मोक्षकालः घ. ३२॥१॥ 1. स्पर्शमोक्षकालैक्यदलं ग्रहणमध्यकालो भवितुमहति 'न तु तिथ्यंतः ।। तस्मिन्नेव समये ग्रासस्य परमावधेः । अतः स्पर्शमोक्षकालयोरैक्वं घ. ६४।३२ अस्यार्धमेव ग्रहणमध्यकालः घ. २७।१६ । स्वल्पांतरात् तिथ्यंत एव ग्रहणमध्य इति ग्रहलाघवकारैरुक्तम् ।। अयनवलनम् । ग्र. ला.। त्रिभयुतोनरविः स्वविधुग्रहेऽयनलवाव्य इतश्चरवद्दलैः । नगशरेंदुमितैर्वलनं भवेत्स्वरविदिक त्वथ मध्यनताच यत् ॥ ७ ॥ अयनवलनखंडानि ७,५,१।। सूर्यग्रहणे सत्रिभसायनसूर्यात् चंद्रग्रहणे तु वित्रिभसायनसूर्यान्नगशरेंदुमितैः ७।५।१ खंडैश्चरसाधनरीत्याऽयनवलनं साध्यम् । प्रकृतं चंद्रग्रहणं ! अतो वित्रिभसायनरविः रा. ९।२१ अस्य भजः रा. २९ अस्माल्लब्धमयनवलनं अंगुलानि १२ इदं वित्रिभसायनसूर्यस्य तुलादित्वादणं नाम दक्षिणम् । क्षितिजादधःस्थिते ग्रस्तग्रहे नतकालसाधनम् । ग्र. ला. । स्पर्शादिकंयादि भवेदिवसस्य शेषे यातेऽथवा धुदलतद्विवरं रवेस्तु । रात्रेस्तदनितनिशाशकलं क्रमात्स्यात् पाक्पश्चिमं नतमिदं वलनस्य सिध्यै ॥ ८ ॥ स्पर्शादिकं याद दिवसे भवेत्तार्ह दिनदलान्नतकालः साध्यः यदि रात्रौ तर्हि रात्र्यर्धादितिभावः । ग्रहे पूर्वकपाले वर्तमाने नतं पूर्व । पश्चिमकपाले पश्चिमम्। अक्षवलनम् । अ. ला.। विषय ५ लब्धग्रहादित उक्तवद्वलनमक्ष ५ हृतं पलभाहतम् । उदगपागिह पूर्वपरे क्रमाद्रस ६ हृतो भयसंस्कृतिरंघयः ॥९॥ उदाहरणम् । अत्र स्पर्शकालः घ. २२।३१ दिनमानं घ. ३०।४४ अत:स्पर्शकाले चंद्रः क्षितिजादधास्तष्ठति । तस्मादिनार्धे घ. १९२२ स्पर्शकालात् शोधिते शेषं स्पार्शिकं नतं घ. ७।९। इदं पंचभक्तं चातं राश्यादि ११३ अयमेव भुजः । अनेन पूर्वोक्तखंडेभ्यः साधितं वलनं ९ पलभया