पान:केतकी ग्रहगणितम् ।.pdf/63

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

चंद्रग्रहणाधिकारः। उदाहरणम् । मानक्यखंड ६४.०, शरः ११.९ अनयोर्योगः ६५.९ वियोगश्च ४२.१ योगवियोगयो_तः २७७४'.३९ अस्मात्पदं ५२.७ इदं चंद्रसूर्ययोर्घटीगत्यंतरेण ११.१ भक्तं जाता घटिकादि ग्रहणस्थितिः ।। ४५॥ अथ खग्रासस्थितिः । भूभाचंद्रयोबिंबाधे ३९.०, १६.० अनयोरंतरं २४. तनुदलांतरं । तनुदलांतरशरयोर्योगः ३९.९ वियोगः १२.१, योगवियोगयोर्घातात् ४३४.३९ वर्गमूलं २०.८४ इदं घटीगत्यंतरेण ११.१ विभज्य लब्धा मस्थितिः घ. १.८८ नाम घ. ११५३ ॥ स्पर्शमोक्ष स्थितिविवेकः । प्र. ला.। युग्माहतैय॑गुभुजांशसमैः पलैः सा द्विःष्ठा स्थितिविरहिता सहिताऽर्कषड्भात् । ऊने व्यगावितरथाऽभ्यधिक स्थिती स्तः स्पर्शातिमे क्रमगते च तथैव मर्दै ॥५॥ व्यग्वर्के षड्राशिभ्यो द्वादशराशिभ्यो वा न्यूने सति न्यूना स्थितिः स्पार्शिकी तदितरा मौक्षिकी स्यात् । अधिके सति याऽधिका स्थितिः सा स्पार्शिकी तदितरा मौक्षिकी स्यात् । एवं हि संमीलनोन्मीलनयोः स्थितिनिर्णयः कार्यः । उदाहरणम् । विराहुसूर्यः रा. ५।२७.७ अस्य भुजांशाः २०.३ द्विगणाः ४०.६ एतन्मितः पलैः स्यितिरेकत्र हीनाऽन्यत्र युक्ता कृता जातं स्थिति युगुलं घ. ४।४०, घ. ४।१०। अत्र विराहुसूर्यो राशिषट्कादूनस्तस्मादनयोर्या लघीयसी सा स्पर्शस्थित्तिः घ. ४।४० अन्या मोक्षस्थितिः घ. ४।१०। मर्दस्थितिः घ, ११५३ पंचभिः पलैहीना घ. ११४८ युता घ. १।१८ अनयोर्लीयसी संमीलनस्थितिः, गरीयसी उन्मीलनस्थितिः । स्पर्शादिकालानयनम् । ग्र. ला. । तिथिविरतिरयं ग्रहस्य मध्यः स च रहितः सहितो निजस्थितिभ्याम् । ग्रहणमुख विरामयोस्तु कालाका विति पिहितापिहिते स्वमर्दकाभ्याम् ॥६॥ उदाहरणम्। समकलतिथ्यतः घ. २७।११ स्पर्शस्थित्या घ. ४।४० राहतो जातः स्पर्शकालः घ. २२।३१। संमीलनस्थित्या घ. ११४८ रहितो जातः