पान:केतकी ग्रहगणितम् ।.pdf/62

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. क. २।४ इदं षष्टया संगुण्य रविचंद्रयोः स्फुटगत्योरंतरेण क. ६६४ विभज्य लब्धं चालनं घ. ०।११, अनेन युक्त इष्टकालो घ. २७ जातः समकलपातः घ. २७।११। चंद्रशरगणितम् । समकलपाते स्पष्टचंद्रः रा. ५।२८।४५।१४, राहुः रा. ६।१।२।२९, विराहुचंद्रः रा.११।२७।४२।४५, अस्य भुजः अं २।१७।१५, अस्मा 'वेदाक्षा' इतिपद्योक्तशरांकाल्लब्धश्चंद्रशरो दक्षिणः क. १२।१८ अयं निजेन वेदानि ३४ लवेनोनितः सन् जातः स्पष्टशरः दक्षिणः क. ११।१७ पूर्वगणितस्य सारम् । शके १८०६ चैत्रशुक्ल १५ गुरुवासरे बागलकोटे समकलपतिः श्रीमातडमंडलोदयाद् घ. २७।११ एतस्मिन् क्षणे ३१ स्पष्टरविः ११ २८ ४५ १४ रविबिंबं स्पष्टचंद्रः ५२८१४ चंद्रबिंबं.30 रविगतिः . . ५८८भभा १ १८ चंद्रगतिः १२ ० चंद्रशरः द. . ११ राहुः ६ १ २ २९ अयनांशाः २२ १३ मध्यान्हः घ. १५।२२, मध्यरात्रः घ.४५।२२ अथ ग्रासखगासौ। ग्र. ला. । छादयत्यर्कमिंदुर्विधुभूमिमा छादकच्छाद्यमानैक्यखंडं कुरु । तच्छरोनं भवेच्छन्नमेतद्यदा ग्राह्यहीनावशिष्टं तु खच्छन्नकं ॥ ३ ॥ उदाहरणम् । चंद्रग्रहणे भूभा च्छादिका ७८.१ चंद्रबिंबं छाद्यं ३० । छाद्यच्छादकयोर्मानैक्यं १०८.१ खंडं ५४.० एतच्छरेण ११.९ ऊनं जातो ग्रासः ४२.१ अयं चंद्रबिंबन वर्जितो जातः खग्रासः १२.१ कलानां त्र्यंशोऽगुलानि । अतो ग्रासः अंगु. १४।०, खग्रासः अंगु. ४।०। स्थितिः। मानैक्यखंडशरथोगवियोगघातान्मूलं रवींदुघटिकागतिशेषभक्तम् । नाडीमुखी स्थितिरयं ग्रहणार्धकालो मर्दस्तथा तनुदलांतरमार्गणाभ्याम् ॥ ४॥