पान:केतकी ग्रहगणितम् ।.pdf/5

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

अनुक्रमणिका। 2 गलाचरणं, ग्रंथारंभणे हेतुः, आरंभस्थानं, वर्षदैर्ध्य, प्राग्ग्रंथोक्तस्थानानि (पृ. १) - उज्जयिनीरेखास्थनगरााण, भूपरिधिश्च (२)। ध्यमाधिकारः (पृ. २-१०)-अहर्गण: (२), क्षेपकाः (३), ध्रुवकाः (४), अह गणोत्पन्ना ग्रहगतिः (५), बीजसंस्काराः (७), गुरुशन्योराकर्षणं (८), मध्य मार्कोदये मध्यमग्रहाः (९), ग्रहाणां मध्यमदिनगतयः (१०)। पष्टाधिकारः (पृ. १०-२३). रविगणितं (११), अयनांशाः, चरं (१२), सूर्यस्य स्पष्टादिनगतिः (१३), बिंबं, लंबनं च (१४), दिनमानं, पलभा, अक्षांशाः (१४),-चंद्रगणितं (१५), चरोदयांतरादय औदयिकाः संस्काराः (१५), चंद्रस्य स्पष्टीकरणं (१७). दिनगतिः (१९), शरः (२१), पंचां गगणितं (२२)। पंचताराधिकारः (पृ. २३-३९)-रविमध्य गणितं ग्रहाणां मंदफलानि (२३), मंदकर्णाः केंद्रच्युतयश्च ( २५), रविमध्यशरा: (२७), भूमध्यगणितं, शीघ्रफ, लानि (२८), शीघ्रकर्णा: (२९), स्पष्टग्रहानयनं, (३१) स्पष्टशराः (33), दिनसष्टगतिः (37) बिंबानि, परमलंबनानि, स्तंभवक्रत्वादयो विशेषाः (३७) अश्विन्यादिनक्षत्राणां भोगा शराश्च (३८)। त्रिप्रश्नाधिकारः (पृ. ४-५३) लंकोदया: (४०), इष्टकालाल्लग्नं (४०), इष्ट लग्नात्कालः (४१), सूर्यस्यार्भकालः (४२), सूर्यक्रांतिः (3) सूर्यवेधगणितं, भुजज्या: (73), धनर्णत्वम् (४५), उन्नतांशाः शंकुच्छाया छायाकर्णश्य (५), चरज्या (४६), छायातो नतकालः, दिगंशाः, छायाया भुजकोटी (४७), ग्रहवेधगणितं (४८), ग्रहांणां दैनंदिना उदयमध्यास्तकालाः (५०), दिक्साधनं, नलिकाबंधविधिश्व (५२)। चंद्रग्रहणाधिकारः (पृ. ५३-६० )-ग्रहणस्य संभवासंभवो, ग्रहणसमये चंद्रगणिते विशेषः (५३), प्रासखग्रासो, स्थितिश्च (५६), स्पर्शादीनां कालाः ( ५७ ), वलनं (५८), स्पर्शादीनां स्थानानि, परिलेखः, चंद्रग्रहणभंगी च (६०)। FAIshalib5THARO/AIRS 050585