पान:केतकी ग्रहगणितम् ।.pdf/59

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

चंद्रग्रहणाधिकारः। दृगुच्चमूलं नलकं निवेश्य वंशयाधारमथास्य रंधे। विलोकयेत्खे खचरं किलैवं जले विलोमं तदापि प्रचक्षे ॥ ३४ ॥ निवेश्य शकुं भुजभाग्रयोगे बिंदोनराग्रानुगते च सूत्रे । तथैव धार्यों नलको विलोक्यो बिंदुस्थतोये सुषिरेण खेटः ॥३६॥ इति श्रीमद्रामकृष्णसुतवेंकटेशविरचितायां केतक्यामकविवृतौ त्रिप्रश्नाधिकारश्चतुर्थः ॥ ४ ॥ अथ चंद्रग्रहणाधिकारः । तत्रादौ ग्रहणसंभव उपकरणानि च । स्पष्ट पाते विराहर्कबाहौ विश्वा १३ ल्पांशे संभवः स्याद्रग्रहस्थ ॥ तत्कालीनौ चंद्रसूयौं तमश्च बिंबे भूभा चंद्रबाणश्च साध्याः॥१॥ ग्रहणे चंद्रगणिते विशेषः। अदुग्रहणे विधुप्रकरणे कुर्याद्विशेषद्वयम् एकः सूर्यफलस्य हारक इनाः १२ स्यू व भूपाः १६ परः॥ अहोर्मुकेंद्रयोगमिनकेंद्र कल्पयित्वा फलं यत्स्यात्तस्य जिनां २४ शकेन खलु संस्कार्यो निशावल्लभः॥२॥ उदाहरणम् । शा. श. वर्षे १८०६ चैत्र शुक्ल १५ मायां गुरुवासरे पर्वातकाले स्पष्टरविः रा. ११।२९. राहुश्च रा. ६।१, विराहर्कः रा. ६।२८ अस्य भजः २° त्रयोदशांशेभ्योऽल्पतरः । अतोऽस्मिपर्वणि चंद्रग्रहणेनावश्यं भवितव्यम् । वक्ष्यमाणे ग्रहणगणिते बागलकोटपलभांगीकृता । बागलकोटे पलभा अंगु. ३।३०, रेखांतरं शून्यम् । औदयिकं मध्यमगणितम् । उपरि निर्दिष्टे दिवसे मध्यमप्रातःकाले चक्र ० गताहर्गणः २१९९ क्षेपचकहतधूवेणसहित इतिसूत्ररीत्या मध्यमरविः रा. १।२६।२६।२४, मध्यमदाः रा.६।२०।९।१२, चद्रोच्चं रा.७/२।१६।२०, राहुः रा.६।१।३।५९/ मध्यम प्रातःकाले मध्यमरविः रा. ११।२६।२६।२४, रव्युच्चं रा. २।