पान:केतकी ग्रहगणितम् ।.pdf/60

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. १८१४१।०, मंदकेंद्रं रा. ९।७४।२४, मंदफलं धनं अं. १।१३।३०, मंदस्पष्टो रविः रा. ११।२८।१९।१४, अयनांशाः २२।१३।३५, सायनस्पष्टरविः रा. ०।२०।३३।२९, चरं ऋण २२ विकलाः, आभिः संस्कृतो मध्यमप्रातः कालिको मध्यमरविः रा. ११।२६।२६।२४ जातः स्पष्टादये मध्यमरविः रा. ११।२६।२६।२। मध्यमप्रातःकाले मध्यमचंद्रः रा. ५।२०।५।५२, चरसंस्कारः ऋ. २२ द्विगुणनवोत्धृतः कलादिः ऋ. ४।५३; रविमंदफलं धनं क. ११३।३० इदं ग्रहणप्रसंगे द्वादशभिर्भाज्यमित्येकोविशेषो गणितारंभ उक्तोऽस्ति । अतो रविफलस्य द्वादशांशः धनं क. ९।२६ रविफलाद्विलोमं नामात्र ऋणं क. ९।२५ जातो द्वितीयो भुजांतरसंस्कारः । उदयांतरम् । सायनरविः रा. ०२०।३३।२९ अस्य भुजः रा. ०।२१ अस्मादुदयांतरं ऋ. क. ३।। रेखांतरं तु पूर्णमेव । एवं चर-भुजांतरोद. यांतर-रेखांतरेति फलचतुष्टयेन ऋ. क. १७१८ मध्यमप्रातःकालिको मध्यमचंद्रः रा. ५।२०।९।१२ संस्कृतः सन् जातः स्पष्टार्कोदये मध्यमचंद्रः रा. ५।१९।४८॥३४॥ चंद्रस्यर्योः पारुति स्पष्टीकरणम् । पर्वांतः २७ तम्या घटिकाया अंते घटत इति पंचांगाज्ज्ञायते । अत एतत्कालिको स्पष्टौ सूर्यचंद्रौ साधनीयौ । "सूर्योदयोद्गतघटीनगतिः खषड् ६० हृत् प्रातर्ग्रहेण सहिता खग इष्टकाले" इति सूत्रमनुसरणीयमिह । वर्ममध्यमगतिः क. ५९।८ इष्टघटीभिः २७ गुणिता षष्टया भक्ता जाता २७ घटिकासु सूर्यस्य मध्यमा गतिः क. २६।३७ अनया सूर्योदयकालिको मध्यमरविः रा. ११।२६।२६।२ युक्तो जात इष्टकाले मध्यमरविः रा ११।२६।१२।३९। अस्मात्पूर्ववत् मंदकेंद्र रा. ९।८।११।३९, मंदफलं धनं अं. ११५३।२४, विगणय्य साधित इष्टकाले मंदस्पष्टो रविः रा. ११।२८।४१।३ । चंद्रस्य मध्यमदिनगतिः कः ७९०।३५ इष्टघटीभिः २७ संगुण्य षष्टया विभज्य लब्धाऽभीष्टघटीगतिः क. ३५५।४५ अनया सूर्योदयकालिको मध्यमचंद्रः रा. ५।१९।४८।३४ युक्तो जात इष्टकाले मध्यमचंद्रः रा. १।२५।४४। १९ एवं हीष्टकाले चद्रोचं रा. ७।२।१८।९०, राहुश्च रा. ६।१।२।२९।