पान:केतकी ग्रहगणितम् ।.pdf/58

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

नाम भुज्या + केतको. उपकरणानि धनुः को. ज्या आक्षांशाः + १६ ॥१२ +.२७९ + ९६० शनिकांतिः - १। - .०३० + १.००० नतकालांशाः + 3010 +.५०१ + ८६६ • शनिचरांशाः - १।१२ - .०२१ + १.००० अत्राक्षक्रांत्यो जज्ययोर्घातः - •००८३७ तथा अक्षक्रांतिनतकालकोणानां कोटीज्यानां घातः + :८३१३६, अनयोर्योगः + ८२२९९ अस्य धनुः शनेरुन्नतांशाः ५५०२३' । ततो द्वादशांगुलानि नातांशज्यया + ५६८ संगुण्योन्नतांशज्यया + ८२३ भक्तानि जातानि वेधसयये शनि प्रकाशे शंकुच्छायांगुलानि ८।१७। दिगंशाः । अत्र क्रांतिज्या - ०३० आद्यसंज्ञिका । अक्षोन्नतांशज्ययोर्घातः + २२९६२ परः । अक्षोन्नतांशकोटीज्ययोर्घातः +.५४५३० अपरः आद्यात्परे शोधिते सति यच्छेषं - २६९६२ तदपरेण + ५४५३० संविभज्य लब्धा शनेदिगंशज्या – ४७६१० । वेधसमये ग्रहः पूर्वकपालेऽस्ति । अतो दिगंशाः पूर्वबिंदोर्दक्षिणतः - २८।२६। छाया अंगु. ८।१७ दिगंशज्यया – ४८६ गुणिता जातो भुजः अंगु. ३९७, छायाभुजयोवगैक्यपदात कोटी अंगु. ७।२७ । 2 अथ दिसाधनम् । सि. शि. म. । दृतेऽभःसुसमीकृतक्षितिगते केंद्रस्थशंकोः क्रमाद्भाग्रं यत्रविशत्यपति च यतस्तत्रापरेंद्रयो दिशौ । तत्कालापमजीवयोस्तु विवरानाकर्णमित्याहतालंबज्याप्तमितांगलैरयनदिश्यद्री स्फुटाचालिता ॥ ३१ ॥ नलिकाबंधः। सि.शि. म.। विधाय बिंदुं समभूमिभागे ज्ञात्वा दिशः कोटिरतः प्रदेया। प्रत्यङ्मुखी पूर्वकपालसंस्थे पूर्वामुखी पश्चिमगे ग्रहे सा ।। ३२ ॥ कोट्यग्रतो दोरपि याम्यसोम्ये बिंदोश्च भा भाग्रभुजाग्रयोगात् । सूत्रं च बिंदुस्थनराग्रसक्तं प्रसार्य कर्णाकृतिसूत्रगत्या ॥ ३३ ॥