पान:केतकी ग्रहगणितम् ।.pdf/57

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

मध्यः घ. घ. १५ 30॥२० गुरोः १८॥२५ १४|3 १४|४० त्रिप्रश्नाधिकारः। पूर्व गणितस्य सारम् । उदयः अस्तः सूर्योदयात् सूर्यस्य 010 १५/१२ ३०।२४ भौमस्य ७।१८ २३१२५ ३९।२२ बुधस्य ५९।४८ २६ ३४|४ शुक्रस्य ५८/५९ २९७ शनेः २९।५२ ५९।२८ विशेषः । चंद्रस्य शीघ्रगतित्वादनयारीत्या तस्योदयादिकालानानीय पुनस्तात्कालिकान् क्रांतिचराक्षकालान् प्रसाध्य पूर्वोक्तवत् पुनरेकवारमुदयादिकालाः साध्याः । ग्रहवेधः। सूर्य प्रभृति सर्वेषां खस्थानां याम्योत्तरलंघनसमय एव वेधः सुकरः । अपरं च तदा किरणवक्रीभवनं लंबनं चाल्पतमम् । वेधगणितश्रमोऽप्यल्पतरः । केवलं स्फटक्रांत्यशा विलोमाक्षांशैः संस्कृता नतांशा भवंति । दिगंशास्तु सर्वदा ९०। परं कदाचित् याम्योत्तरवृत्तादन्यत्र तिष्ठति ग्रहे तद्वेधप्रसंगप्राप्तिः स्यात् । अतस्तत्प्रकार उच्यते । आदौ प्रागुक्तरीत्या विध्यमानग्रहस्य याम्योत्तरलंघनकालः साध्यः । तस्मानतकाल: । ततो वेधस्थलीया अक्षांशा वेधकालिका ग्रहस्य क्रांतिः । एतत् त्रयात सर्यवेधगणितरीत्या उन्नतांशदिगंशान् विगणय्य ताभ्यां शंकुच्छाया, छायाया भुजकोट्यौ साधयेत् । उदाहरणम् । शा. वा. शकवर्षे १८१५ चैत्रशुक्लपणिमायां शनिवासरे बागलकोट सुर्योदयात् गतघटयः ३९।४० एतस्मिन् क्षणे द्गगणितैक्यपरीक्षार्थ शनेर्वेधः कर्तव्योस्तीति मत्वा तद्वेधोपयोगिगणितं कुर्मः । उक्तदिवसे शनिः सर्योदयात् घ. ४४१४० अस्मिन्क्षणे याम्योत्तरवृत्तमारोहात । वेधकालस्तु घ. ३९।४० अत एव वेधसमये पूर्वनतकालः घ. ५ । एताः षड्गुणा जाता नतकालकोणांशाः ३०°०, शनिक्रांतिः - १०।४३, बागलकोटेऽक्षांशाः + १६०।१२’ चरं ऋ. पलानि १२ । अतश्चरांशा -१०।१२'