पान:केतकी ग्रहगणितम् ।.pdf/55

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्रश्नाधिकारः। शनेः ३।४६' । इमाः संस्कारयोग्य शरैः पूर्वानीतैयाक्रमं संस्कृता जाताः स्पष्टकांतयः भौमस्य २१०१३६', बुधस्य + ७१२१', गुरोः + ११७', शुक्रस्य + ११ शनेः – ११४३ 'अथग्रहाणां चराणि । बालगकोटेऽक्षांशाः १६.२ एभिरुपरि साधिताः स्पष्टक्रांतयः क्रमेण गुणिताः ३३३०७२, ८१०.००, १९६०.०२, २१.०६, ६ १०.५६पंचभक्ताश्च जातानि पलानि ६६.७, १६२, ३९.२, ४.२, १२.३, एतानि ग्रहाणां दिनमानानयने क्रांतिचिन्हानि+ ६७, + १६,+ ३९,+४ - १२ भवति । अतो भौमस्य दिनमानं घ. ३२।१४, बुधस्य घ. ३०।३२, गुरोः घ. ३१।१८, शुक्रस्य घ. ३०८ शनेः घ. २९।३६।। अग्रे वक्ष्यमाणे ग्रहाणांस्वस्वौदयिकाक्षकालानयने पूर्वोक्तानि पलानि क्रांतिविरुद्धचिन्हानि भवति । यतः क्रातिर्मेषादिषटे धनं तुलादिषट्रे ऋणं । चरं तु एतद्विपरीतं नाम मेषादिषटे वरणं तुलादिषटे धनं । 'चरं धनर्णं तुलाजषडभे' इति स्पष्टाधिकारेऽष्टमश्लोके पठितमेव अत आक्षकालार्थ चराणि क्रमेण प. भौमस्य – ६७ । बुधस्य -- १६ । गुरोः - ३९ । शुक्रस्य - ४ । शनेः + १२ । अथ ग्रहाणामुन्मंडलोदयसमये तेषामाक्षकालः । आक्षकालो नाम विषुवकालः । युक्तायनांशग्रहबाहुराशिप्रतिष्टितान्यब्धिस्साश्विखानि । युगा पलान्य॒णं स्वं मृगकर्किखेटे सरांशनिघ्नानि फलं किलाक्षम् ॥२७॥ यक्तायनांशाचराक्षकालः स्पष्टो भवेदार्थफलेन युक्तः। चराक्षकाभ्यां खचरोदयास्तयाम्योत्तरीलंघनकालसिद्धिः ॥२८॥ सायनग्रहे ० राशिमिते ४ पलानि, एकराशिमिते ४ पलानि, द्विराशिमिते द्वेपले, त्रिराशिमिते पलाभाव एवं चत्वारः पलगुणकाः । शेषं सुगमम् । उदाहरणम् । सायनभौमः रा. २।२।१४ अस्यभुजः रा. २।२।१४ राशिद्वयासन्नोऽतोऽस्य पलगुणको द्वे पले । सायनभौमो मकरादिराशिषटे तिष्ठति अतोऽयं पलगुणक ऋणं, - २। एवं बुधशरगुणक:- ४ पलानि । गुरुशरगुणकः --४ पलानि । शुक्रशरगुणकः -- ४ पलानि । शनिशरगुणकः + ४ पलानि । एभिः क्रमेण भौमशरः + १०.०, बुधशरः + २०.६,गुरुशरः --१००,शुक्रशरः