पान:केतकी ग्रहगणितम् ।.pdf/52

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

3 केतकी. तच्चापमुन्नतांशास्ते नवतेः शोधिता नतास्तेषाम् । अक्षच्छायाकौँ शंको( भाश्रुतिः क्रमाद्भवतः ॥ २० ॥ । उदाहरणम् । शके १८१९ पौषवदि ३० शनिवासरे नागपुरे मध्यान्हात्पूर्व घ. २।४० मिते नतकाले सूर्यस्योन्नतांशान् द्वादशांगुलशंकोश्छायां छायाकर्ण च वद । नागपुरे आक्षांशा उत्तराः २१।९, वेधकाले रविक्रांतिर्दक्षिणा अं १९॥३८॥ नतघटयः २।४० षड्गुणा नतकालांशाः १६ । अग्रिमे गणिते + इदं धनाचिन्हं, - इदमणचिन्हं, x इदंगुणकचिन्हं,इदं भाजकचिन्ह, ० इदं अंशचिन्हं, 'इदं कलाचिन्हं 'इदं विकला चिन्हमिति ज्ञेयम् । उपकरणानि भुजज्या कोटीज्या अक्षांशाः उ. २१० ९ + ३६१ + ९33 क्रांतिःद. १९ ३८ -३३६ + ९४२ नतकालांशाः पृ. १६०णा + २७६ +९६१ अत्र क्रांत्यक्षयोर्भुजज्ययोर्घातः - .१२१२९६ तथा क्रातिरक्षांशा नतकालांशा एतत्रयाणां कोटीज्याना घातः + :८४४६०९४४६ अनयोर्योगः | +.७२३३१३४४६ अथवा लाघवार्थ +.७२३ इयमिष्टकाले सूर्यस्य ये उन्नतांशास्तेषां ज्या । अस्या धनुरेव सूर्य स्योन्नतांशाः ४६.३ । उन्नतांशानां कोटी ४३०.७ नतांशाः । एतानक्षांशान्प्रकल्प्य 'तत्वारयो दिग्नपलांशहीनाः' इति सूत्रेण साधिता पलभा अंगु. ११।१८। एतावत्येव विवक्षिते समये सूर्यप्रकाशे जलवत्समायां भूमौ स्थापितस्य द्वादशांगुलोच्चशंको छायाप्रमाणम् । तदवगैक्यपदहिकर्णः' इतिसूत्राल्लब्ध छायाकर्णः अंगु. १६।३० । सूक्ष्मचरज्या । अक्षक्रांतिभजज्यज्याघातोऽक्षक्रांतिकोटिशिंजिन्योः । घातेन भाजितश्चेल्लब्धि श्चरदोयंका भवेत्सूक्ष्मा ॥ २१ ॥ उदाहरणम् । पूर्वस्मिन्नुदाहरणे अक्षक्रांत्योर्भुजज्ययोर्घातात् –१२१२९६ अक्षक्रांत्योः कोटीज्ययोर्घातेन + ८७८८८६ भक्तात् लब्धिश्चरज्या – १३० अस्या धनुश्चरांशाः ७.९, चरपलानि च ७९ । अगस्त्यलुब्धकसदृशान विषुववृत्ताद्वरापास्तानां ताराणां वेधप्रसंगेऽनयैवरीत्या चरानयनं वरम् ।