पान:केतकी ग्रहगणितम् ।.pdf/51

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्रश्नाधिकारः। गि लघुज्याः । खं नंदाः सप्तचंद्रास्तदनु रसकरा वेदरामा द्विवेदाः पंचाशत् सप्तबाणास्तदनु युगरसा भूनगाः सप्तशैलाः । पक्षेभाः सप्तनागा उडुपतिनिधयो वेदनंदा हयांका नागांकाःसार्धगोंकाः शतमिति च शतांशात्मिकाः स्युर्भूजज्याः ॥१३॥ लघुज्याः । .०० ।.०९ । .१७।.२६ । .३४ ।.४२ । ६० । .५७ । .६४ । .७१ । .७७ । ८२ । ८७ । .९१ । .९४ । .९७ । .९८१.९९५ । १.०० आसामुपयोग इतरत्र । अभीष्टधनुषो ज्यासाधनम् । शिलीमुखा ५ ता किल बाहुभागास्तल्लब्धसंख्या गतशिंजिनी सा। यातैष्यजीवांतरशेषघाताच्छिलीमुखाप्त्या सहितेप्सिता स्यात् ॥ १४ ॥ ज्यानयनरीतिः-फलानयनरीतिसदृशा । अत उदाहरणमनपेक्षितम् । अभीष्टज्याया धनुष्करणम् । ज्यां प्रोज्झ्य नाराच ५ हतावशेषं यातैष्यजीवाविवरेण भक्तम् । विशोधितज्या यतमाऽत्र तद्नैः शिलीमुग्वैस्तत्सहितं धनुः स्यात् ॥१६॥ क भुजकोटीज्ययोर्धनर्णत्वम् ।। धनुष्यजाये तु धनं भुजज्या क्षयस्तुलाये रसभे भवेत्सा कोटीज्यका स्वं मकरादिषड्भे क्षयः कुलीरादिषुषड्गृहेषु ॥१६॥ धनर्णयोः संकलनादीनां रीतिः । सि. शि. म. I ge योगे युतिःस्यात्क्षययोः स्वयोर्वा धनर्णयोरंतरमेव योगः। संशोध्यमानं स्वमृणत्वमति स्वत्वं क्षयस्तद्युतिरुक्तवच्च ॥ १७ ॥ स्वयोरस्वयोः स्वं वधः स्वर्णघातः क्षयो भागहारेऽपि चैवं निरुक्तम् । कृतिः स्वर्णयोः स्वं स्वमूले धनणे न मूलं क्षयस्यास्ति तस्याऽकृतित्वात्॥ - अभीष्टे काले सूर्यस्य उन्नतांशाः शंकुच्छाया छायाकर्णश्च । अक्षक्रांतिज्याहतिरक्षक्रांतीष्टनतघटीकोणाः । यी एतत्कोटीज्यानामाहत्या संयुतोन्नतिज्या स्यात् ॥ १९ ॥