पान:केतकी ग्रहगणितम् ।.pdf/49

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्रश्नाधिकारः। ६०।४२, अथवा होराः २०।१७, आक्षकालघट्यः षड्गुणा विषुवांशा भवंति अतः प्रकृतोदाहरणे सूर्यस्य विषुवांशाः ३०४।१२ इति सिद्धम् । सूर्यकांतिः। खं नागाग्निकरा नवर्तुजलपा नंदाष्टतर्का नवे. भेभा मार्गणषदिशा दिगरुणाः पंचेंदुरामेंदवः । पंचाष्टाग्निभुवोऽद्रिशून्यमनवोऽर्कक्रांतिलिप्ता अमूः साध्याः सायनभास्वतो भुजलवैस्तद्गोलादिक क्रांतिदिक् ॥७॥ सूर्यक्रांतिः कलाः ०, २३८, ४६९, ६८९, ८८९, १०६५, १२१०, १३१५, १३८५, १४०७ । उदाहरणम् । सायनरविः रा. १०।२।१४ अस्य भुजः अं. ९७४६ अस्माद्दशाप्तिः ५ एतत्संख्याकस्था । नगता क्रांतिः क. १०६६ अनतरमेष्यख. डांतरं क. १४५ शेषेण अं. ७/४६ संगुण्य ११२६१० दशभिर्विभज्य ल. ब्धेन क. ११२।३६ युता पंचमस्थानिया क्रांतिः क. १०६५ जाता, इष्टकाले रविक्रांन्तिः क. ११७७/३६ अथवा अं. १९।३७/३६ अत्र सायनरविदक्षिणगोलीयोऽतः क्रांतिरपि दक्षिणा । नतोन्नतकालौ अक्षकर्णश्च । प्र. ला. । यातः शेषः प्राक्परत्रोन्नतः स्यात्कालस्तेनोनं धुखंडं नतः स्यात् । अक्षच्छायावर्गतत्वांशयुक्तो मार्तडः स्यादंगुलायोऽक्षकर्णः ॥८॥ उदाहरणम् । इष्टदिवसे नागपुरे दिनमानं घ. २७/१८ दिनार्धं घ. १३॥ ३९ इष्टकालः घ. १११० अयं दिनार्धादल्पतराः । अतोऽयमेव घ. ११० उन्नतकालः । अनेन रहितं युदलं घ. १३।३९ जातो नतकालः घ.२॥३९॥ नागपुरे पलभा ४।३९ वर्ग: २११३७ अस्य पंचविंशांशः ०।१२ अस्माद्वादशयुतात् जातो नागपुरेऽक्षकर्णः अं. १२।१२ । अथ सूर्य वेधगणितम् । तत्रादौ सूक्ष्मज्यानयनम् । राश्यले धनुषि ज्यकाकृतिरुपज्ञाता मयाऽत्रोच्यते वेदाग्न्याश्विशरै५२३४ लवीकृतधर्नुहत्वास्य खत्र्यंशकः ।