पान:केतकी ग्रहगणितम् ।.pdf/48

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. अत्रोदाहरणे सूर्यः कुंभराशौ तिष्ठति लग्नं तु मेषराशौ । अत एतयोराश्ययोर्मध्ये वर्तमानस्य मीनराशेरुदयः प. २३२ ग्राह्यः । अर्कभोग्यकालः प. २४४ तनोर्मुक्तकालः प. १८६ मध्ययोदयकालः प. २३२ एतेषां त्रयाणां योगः प. ६६२ जात इष्टकाल: आर्भ, । अयं निजेन षष्टयधिकत्रिशततमेन ३६० लवेन प. २ रहितः सन् जातः सावन इष्टकाल: प. ६६० अथवा घ. ११।० । आक्षस्य सावन करणं ग्रहलाघवकारैः स्वल्पांतरान्नोक्तम्। *सूर्यों लग्नश्च यद्यकराशौ तिष्ठतस्तदा इष्टकालसाधनम् । प्र. ला. । यदितनुदिननाथावेकराशौ तदंशांतरहत उदयः स्यात्खाग्निहत्विष्टकालः । इनत उदय ऊनश्चेत्सशोध्यो धुरात्रा निशि तु सरसभार्यात्स्यात्तनूरिष्टकाले ॥५॥ उदाहरणम् । सूर्योदये सायनसूर्यः रा. १०।२।३ इष्टं सायनलग्नं च रा. १०।२२।३ एवं स्थिते लग्नसूर्ययोरंतरे अं. २०१० कुंभोदयेन प. २६२ गुणिते ६२४० त्रिशता भक्ते जात इष्टकालः प. १७५ अथवा घ. २।५५ । याद सायनसर्यः रा. १०।२२।३, लग्नं रा. १०।२३, स्यात् तदाऽनयोरंतरांशेभ्यः साधितः कालः घ. २१५५. षष्टिघटिकाभ्यो विशोध्यः। अत इष्टकाल: घ. ५७।५ । एवं शोधनाल्लब्धा घट्यः पूर्वादनीयाः स्युः । सूर्यास्तादिष्टलग्नपर्यंत गच्छन् कालो ज्ञातुमिष्टश्चेदस्तकालिकं सूर्य षड्राश्यन्वितं कृत्वा ' अर्कभोग्यस्तनो क्तकालान्वितो युक्तमध्योदयोऽभीष्ट. कालो भवेत् ' इति सूत्रोक्तरीत्या कालः साध्यः । स्वीयम्को यस्याक्षकालः। तत्कालार्कः सायनः स्वोदयन्ना भुक्तांशाः खत्र्युत्धृता भुक्तकालः। मेषादेनियातलंकोदयैश्च युक्तः स स्यादाक्षकालः खरांशो ॥६॥ उदाहरणम् । इष्टकाल: घ. ११। एतस्मिन् काले सायनसूर्यस्य रा. १०॥ २।१४ भुक्तांशाः २।१४, कुंभोदयन प. २६२ गुणिताः ५८५।८ त्रिंशता भक्ता जातः सूर्यस्य भुक्तकाल: घ. ०१२० अयं मेषादीनां दशानां राशीनां लंकोदयपलैक्येन घ. ५०।२२ युतो जात इष्टकाले सूर्यस्याःकालः घ.