पान:केतकी ग्रहगणितम् ।.pdf/47

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्राधिकारः। मंदस्पष्टो रविः रा. ९।९।६०, अयनांशाः २२।२४, सायनरविः रा. १०।२। १४, दिनगतिः क. ६१ । अस्मिन्नुदाहरणे सायनरविः कुंभराशौ तिष्ठति । कुंभराशेर्भुक्तांशाः २१।१४ त्रिंशतः शोधिता जाताः कुंभराशेर्नोग्यांशाः २७।४६। इमे कुंभोदयेन २६२ गुणितास्त्रिंशताभक्ताः संतो जातः कुंभस्य भोग्यकालः प.२४२ । ततोऽभीष्टनाडीपलेभ्यः ६६० भोग्यकाले शोधिते जनितं शेषं प. ४१८ । कुंभाद्रग्रे मीनोदयः प. २३२ अस्मिन् पूर्वशेषात् शोधिते जनितं द्वितीयं शेषं प. १८६ । मीनाद्रग्रे मेषोदयः प. २३२ अयं द्वितीयशेषान्न शुध्यति । अतः शेषं १८६ गगनगुण ३० नं ५५८० अशुद्धोदयेन प. २३२ भक्तं सज्जातमंशाचं २४१३, अशुद्धपूर्वो राशिर्मीनः, अनेन नाम शून्यराशिना युतं जातं सायनलग्नं रा. ०।२४।३ इदमयनांशैीनं जातमिष्टकाले लग्नं रा. ०१११३९। भोग्यकालादिष्टकालेऽल्पे सति लग्नसाधनम् ।ग्र. ला. । भोग्यतोऽल्पेष्टकालात्खरामाहतात स्वोदयाप्तांशयुग भास्करः स्यात्तनुः । प्रकृतोदाहरणे कुंभराशेर्नोग्यकाल: प. २४२, अस्मादल्पतरं इष्टकालं घटीत्रयमितं प्रकल्प्य लग्नं साधयामः । इष्ट काले पलरूपे १८० त्रिंशता गुणिते ५४०० स्वोदयेन नामात्र कुंभोदयेन २६२ भक्ते सति यल्लब्धं अं. २०।३७ तेनेष्टकालभवो रविः रा. ९।९।४२ सहितः सन् जातमिष्टकाले लग्नं रा. १०।०।१९ इष्ट लग्नात्कालसाधनम् । ग्र. ला.। अर्कभोग्यस्तनोभुक्तकालान्वितो युक्तमध्योदयोऽभीष्टकालो भवेत् ॥ ४ ॥ उदाहरणम् । अत्रेष्टलग्नं रा. ०१।३९ कल्पयाम । इष्टलग्नं अयनांशैः २२।२४ युतं रा. ०।२४।३ अस्य लग्नस्य भुक्तांशाः २४।३ मेषोदयेन २३२ गणिताः ६५७९।३६ त्रिंशता भक्ता जात इष्टलग्नस्य भुक्तकालः प. १८६। अथ औदयिकलग्नराशेर्नोग्यकालः साध्यते । सूर्योदये सूर्य एव लग्नं । अत औदयिकः सायनरविः रा.१०।२।३ अस्य भोग्यांशाः २७/१७ कुंभोदयेन प. २६२ गुणितास्त्रिंशता भक्ताश्च जातोऽर्कस्य भोग्यकालः प. २४४