पान:केतकी ग्रहगणितम् ।.pdf/46

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. अथ त्रिप्रश्नाधिकार : लंकोदया इष्टग्रामोदयाश्च । ग्र. ला.। लंकोदया विघटिका नवभानि २७९ गोंडकदस्रा २९९ द्विपक्षदहनाः ३२२ क्रमगोत्क्रमस्थाः हीनान्विताश्चरदलैः क्रमगोत्क्रमस्थै मेषादितो धटत उत्क्रमतस्त्विमे स्युः ॥ १ ॥ उदाहरणम् । नागपुरे मेषादिद्वादशानां राशीनामुदयानानय । नागपुरे आक्षांश: २१।९ पलमा ४।३९ चरखंडानि ४७।३७।१५ उपरि पठिताः लंकोदयाः क्रमस्थिताः २७९।२९९।३२२ क्रमस्थैश्चरखंडैः ४७।३७।१५ राहिता जाताः क्रमेण मेषवृषभमिथुनराशीनामुदयाः २३२।२६२।३०७ । पुनलकोदया उत्क्रमस्थाः ३२२।२९९।२७९ उत्क्रमस्थैश्चरखंडैः १५३७१४७ संयुता जाताः क्रमेण कर्कसिंहकन्याराशीनामुदयाः ३३७।३३६।३२६। एते मेषादिषण्णां राशीनामुदया उत्क्रमेण पुनर्विन्यस्ताश्चेत् तुलादिषण्णां राशीनामुदया भवंति। अतो नागपुरे मेषादिद्वादशराशीनामुदया यथासंख्यं २३२॥ २६२ । ३०७ । ३३७ । ३३६ । ३२६ । ३२६ । ३३६ । ३३७ । ३०७ । २६२ । २३२ । इष्टकाले लग्नसाधनम् । ग्र. ला.। तत्कालार्कः सायनः स्वोदयना भोग्यांशाः खव्युत्धृता भोग्यकालः। एवं याताशैर्भवेद्यातकालो भोग्यः शोध्योऽभीष्टनाडीपलेभ्यः ॥ २ ॥ तदनु जहीहि गृहोदयांश्च शेष गगनगुणनमशुद्धहल्लवाद्यम् । सहितमजादिगृहैरशुद्धपूर्व भवति विलग्नमतोऽयनांशहीनम् ॥ ३॥ उदाहरणम् । शकवर्षे १८१९ पौषवादि ३० शनिवासरे नागपुरे सूर्योदयात् गतघटी ११।० एत्कालिकं लग्नमानय । अभीष्टकाले घ. ११।०