पान:केतकी ग्रहगणितम् ।.pdf/45

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकाराः। मुलांतं विशिखर्तवः शरगुणास्त्रयंकाश्विनः खामरा वेदा वेदनवेदवो हयशराक्षीणींदुरामाः किल । बाणो ब्रह्महृदो नवाक्षियमला व्याधस्य षड्गोगुणा ब्राह्मस्याश्वमहीरसा इभशराश्वाः कुंभयोनेः शरः॥ ४७ ॥ नक्षत्रशरदिक्। आद्यत्रयं सप्तममष्टमं च मघात्रयं वै श्रवणं धनिष्ठा । स्वाती हुभे भाद्रपदे विजिच्च श्रीब्रह्महृत्सौम्यशराः किलैषाम् ॥४८॥ याम्याः शराः संत्यवशिष्टभानामत्रोक्तबाणा दशभाजिताश्चेत् । अंशात्मकाः स्युः खचरैः सहैषामल्पेषुभानां हि युतिः कचित्स्यात् ४९ अ. ८६ उ. ॥ भ. १०४ उ. ॥ कृ. ४० उ.॥ रो. ५५ द.॥ मृ. १३४ द. ॥ आर्द्रा १६० द. ॥ पुन. ६७ उ. || पु. १ उ. ॥ आश्ले. ५१ द. ॥ मघा ५ उ. || पू. ९७उ. ।। उ.१२३ उ. ॥ ह. १२२द. ॥ चि.२० द.॥ स्वा. ३०८उ. ॥ वि. १८ उ. ॥ अनु २० उ. ॥ ज्ये. ४६ द. ॥ मूलं ६६ द.॥पू. षा.६५ द. ॥ उ.षा.३५ द. ॥ श्र.२९३ उ. ॥ ध.३३० उ. || श. ४ द. ॥ पू. भा. १९४ उ. ॥ उ. भा. २६७ उ. ॥ रे. ३१ द. ॥ ब्रह्महृदः २२९ उ. ॥ व्याधस्य ३९६ द. || अभिजिदः ६१७ उ. ॥ अगस्त्यस्य ७५८ द. । खचरगणितमेतद्वंकटेशप्रणीतं प्रचरितकरणानां शेखरो दृक्प्रतीतौ । विहितसमय धर्माचारसत्साधनं च पठ पठ गणक त्वं कीर्तये श्रेयसे च ॥ १० ॥ इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यामकविवृतौ पंचताराधिकारस्तृयीयः ॥ ३॥ - R atni