पान:केतकी ग्रहगणितम् ।.pdf/44

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. अथाश्चिन्यादिनक्षत्राणां भोगाः। दासाद् भूमिदिशो युगाब्धिनयनान्येकर्तुरामा नवाक्षापांपा नवनंदवायव इहच्छिद्राब्धिताः क्रमात् । वेदच्छिद्रगजा नवाब्धिककुभो नागांककाष्ठाः खषट् ॥ सूर्याः षण्नवरामभूमय इभाश्चंद्राः षडंकाष्टयः ॥ ४३ ॥ ऐंद्रात्वाभ्रगजेंदवोऽब्धिखगजेला यदिखौष्ठा नगाटेलाक्षीणि नवाक्षपक्षचरणाः खांकाग्निपक्षास्तथा । सप्ताभ्राक्षयमा गजाष्टशरपक्षा गोस्वराणि वै बाणाग्न्यंकयमा हयाश्वकुगुणाः सप्ताभ्ररामाग्नयः ॥ ४४ ॥ आहिर्बुध्न्यभतः शराभ्रशररामायकंपचाग्नयो भास्वद् ब्रह्महदोऽभ्रनागपवनास्यभ्रोरगा व्याधजः। पंचक्ष्मारसलोचनान्यभिजितोऽगस्त्यस्य सूर्योरगा एते दिक्महता भवंति हि लवास्तत्तद्भभोगे क्रमात् ॥ ४५ ॥ अ. १०१ ॥ भ. २४४ ॥ कृ. ३६१॥ रो. १५९ ॥ मृ. ९९९ ।। आ. ६४९ ॥ पु. ८९४ । पु. १०४९ ॥ आ. १०९८॥ म. १२६० ॥ पू. फ. १३९६ ॥ उ. फ. १४७८ ॥ ह. १६९६ ॥ चि. १८०० ।। स्वा.१८०४ ॥ वि. २०७२॥ अनु. २१८७ ॥ ज्ये. २२५९ ॥ मू. २३९० पू. षा. २५०७ उ.षा. २५८८ || श्र. २७७९ ॥ ध. २९३५ ॥ श. ३१७७ ।। पू. भा. ३३०७ ॥ उ. भा. ३६०५ ॥ रे. ३५९३ ।। ब्रह्महृदः ५८० ॥ व्याधस्य ८०३ ॥ अभिजितः २६१५ ॥ अगस्त्यस्य ८१२ ॥ एते दशभक्ता अंशात्मका भवंति ॥ यथा अश्विनीभोगः १०१ दशभक्तो जाता अं. १०.१ वा अं. १०।६। अथाश्विन्यादिनक्षत्राणां शराः । दास्रात्पंचगजा युगांबरधरा अभ्राब्धयोऽ क्षेषवो वेदाग्निक्षितयः खषोडश तथा शैलतवो मेदिनी । कक्षाः पंच तथा महीध्रनिधयस्यको द्विसूर्या नखा नागाकाशगुणा धृतिः खयमलाः षट्सागराः षड्रसाः ॥४६॥