पान:केतकी ग्रहगणितम् ।.pdf/43

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। समे सति तस्य गतेः शीघ्रफलं ९६ कलाप्रमाणमुपलभ्यते । इदं सर्यगतौ क. ५९ विशोध्य जनिता षड्भांतरसमये शुक्रगतिर्वक्रा कः ३७ । ग्रहाणां बिंबानि क्षितिजलंबनानि च । दिगीश्वरा १११० नागरसर्तव ६६८ श्व भूवेदनंदांकभुव १९९४१ स्तथैव । कुषण्तृपा १६६१ भूयमपक्षभूपा १६२२१ विलिप्तिका भूमिसुतादिकानाम् ॥ ३९ ॥ शीघ्रश्रवोभिः क्रमशो विभक्ता बिंबप्रमाणानि भवति तेषाम् । खनंदनागा ८९० श्चलकर्णभक्ता भवंति तेषां कुजलंबनानि ॥ ४० ॥ उदाहरणम् । दिगीश्वरादयः १११० । ६६८ । १९९४१ । १६६१ १६२२१ । भौमादीनां शीव्रकर्णैः १९६ । ६१ । ६१३ । १६७ । ८५४ यथासंख्यं भक्ता जातानि विकलात्मकानि बिबानि भौमस्य ६, बुधस्य ११, गुरोः ३२, शुक्रस्य १०, शनेः १९,।। ८९० विकला भौमादीनां पूर्वोक्तः शीघ्रकर्णैः क्रमेण भक्ता जातानि विकलात्मकानि कुजलंबनानि नाम स्वस्वास्तोदयसमये लंबनानि । भौमस्य ४, बुधस्य १४, गुरो १, शुक्रस्य ६, शनेः १ । ग्रहाणां स्तंभस्थानानि वक्रदिवसा वक्रांशाश्च । इनादग्रतः पृष्ठतश्चाश्वविश्वैर्नवाब्जैरसेशैस्तथा नंदनेत्रैः। गजाधेदुभिभौमाविज्जीवशुक्रार्कपुत्राः क्रमेणांशकैः स्तभ्नुवति ॥४१॥ खषण्नेत्रपक्षाः खसूर्या द्विवाणा शराग्नीदयो वासरा वक्रतायाः । खनेत्राणि नागा नवाथाष्टचंद्रा रसा वक्रतादैर्ध्य भागाः क्रमेण ॥४२॥ ग्रहस्तंभसमये सूर्यग्रहयोरंतराणि अं. १३७ । १९ । ११६ । २९ । १०८ कुजादीनां वक्रदिवसाः ६० । २२ । १२० । १२ । १३५ कुजादीनां वक्रांशाः २० । ८।९।१८।६ इति ग्रहगणितम् ।