पान:केतकी ग्रहगणितम् ।.pdf/40

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. गुरोनिजशरः क. ७१ दक्षिणः, मध्यममंदकर्णेन १२० गुणितः क. ३६ ९२० द. शीघ्रकर्णेन ६१३ भक्तो जातः स्पष्टः क. ६० दक्षिणः। शुक्रस्य निजशरः क. २०१ दक्षिणः, मध्यममंदकर्णेन ७२ गुणितः क. १४४७२ द. शीघ्रकर्णेन १६७ भक्तो जातः स्पष्टः क. ८७ दक्षिणः। शनेनिजशरः क. १४५ उत्तरः, मध्यममंदकर्णेन ९९४ गुणितः क. १३८३३० उ. शीघ्र कर्णेन ८५४ भक्तो जातः स्पष्ट: क. १६२ उत्तरः । ग्रहाणां वेधयोग्यता। एवं ग्रहास्तेऽपमहत्तदेशे सिद्धस्थले स्वीयशराग्रबिंदौ । तिष्ठंत्यवंतीपुरमध्यमार्कोदये तर्ध्व गणयेद् धुगत्या ॥३२॥ अथ ग्रहाणां दिनगतिगणितम् । आदौ मंदस्पष्टागतिः। मादांकांतरमारविदगुरूणां शुक्रायोस्त्रि ३ भिरक्षि २ भिनखैः २०श्च। रूपणा १ भ्रशरैः ५० क्रमेण भक्तं बौधं पंचगुणं कलादिलब्धिः॥३३॥ स्वणे मध्यगतौ ग्रहस्य कार्या मांदांकेऽपचये चये क्रमेण । एव मदफलस्फुटा गतिः स्थाच्छैन्यस्पष्टगतिं पृथग् ब्रवीमि ॥ ३४ ॥ पूर्व भौसादिग्रहाणां मंदफलानयनप्रसंगे साधितानि गतैष्यमांदांकयोरंतराणि पत्यथ सरक्षणीयानि । गतमांदांकादेष्यमांदांके गुरुतरे गतिमंदफलमणम् । लघुतरे धनमिति बोध्यम् । उदाहरणम् भौमस्य मांदांकांतरं वर्धमानं ७ स्वहरेण ३ भक्तं सज्जात तफल क. २।२० मांदांकांतरस्य वर्धमानत्वादिदमृणम् । अनेन भौममध्यमगर्ति क. ३१।२६ संस्कृत्य जनिता भौमस्य मंदस्पष्ठा गतिः क. २९।६। । अमादाकांतरं वर्धमानं १२ पंचगणं ६० स्वहरेण २ भक्तं जातमणफल ..२०, अनेन बघमध्यमगतिः क. २४५।३२ संस्कृता जाता बुधस्य मंदस्पष्टागतिः क. २१५।३२। गुरुमादाकांतर क्षीयमाणं ९ स्वहरेण २० भक्तं जातं धनं फलं क. २७. अनेन संस्कृता गुरोर्मध्यमगतिः क. १० जाता मंदस्पष्टा गतिः क. ५।२७।