पान:केतकी ग्रहगणितम् ।.pdf/39

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। बुधस्य शीघ्रफलं धनं अं. ०।१२।२४ स्फुटमंदकर्णेन ४० गुणितं क. ४९६० मध्यममंदकर्णेन ३९ भक्तं सत् जातं बुधस्य सूक्ष्मं शीत्रफलं ध. अं. ०।१२।४४। देयं स्पष्टखवौ द्वयोरिति । मंदस्पष्टो रविबंधशुक्रयोः शीघ्रफलेन स्थानद्वये पृथक् संस्कृतश्चेत् भूमध्यस्पष्टौ बुधशुक्रौ भवतः । भौमगुरुशनयस्तु मंदस्पष्टाः स्वस्वशीघ्रफलेन संस्कृता भूमध्यस्पष्टा भवति । भूमध्यस्पष्टग्रहाः पूर्वाचार्यैः केवलं स्पष्टा इत्युक्ताः । भूमध्यस्पष्टो नाम भूमध्यबिंदुगते द्रष्टरि ग्रह आकाशे यस्मिन् स्थाने तस्य दृश्यः स्यात् तत्स्थानीयः । स्पष्टग्रहाः। मंदस्पष्टो भौमः रा. २।९।४१४६ ऋणेन स्फुटीकृतशीघ्रफलेन अं. २९। १२॥११ संस्कृतो जातो भूमध्यस्पष्टः स्पष्टो वा. रा, १।९।१२।३४॥ मंदस्पष्टो रविः रा. ११।१९।८।११ बुधस्य स्फुटीकृतशीघ्रफलेन धनेन अं. ०।१२।४४ संस्कृतो जातो भूमध्मस्पष्टो बुधः रा. ११।१९।२०।१५। मंदस्पष्टो गुरुः रा- ०।१३।९।१० शीघ्रफलेन ऋणेन अं. ३।४७४२ संस्कृतो जातः स्पष्टः रा. ०।९।१८।। मंदस्पष्टो रविः रा. ११।१९।८।११ शुक्रस्य शीघ्रफलेन ऋणेन अं. ७) १२ संस्कृतो जातः स्पष्टः शुक्रः रा. ११११११०।१२। मंदस्पष्टः शनिः रा. ६।१७।१९।२१ शीघ्रफलेन ऋणेन अं. १११५ संस्कृतो जातः स्पष्टः रा. ५।१७।८।१६। प्रहाणां स्पष्टाः शराः । स पुनर्मुदुकर्णताडितश्चलकर्णेन हृतो भवेत्स्फुटः' इत्येतस्योदाहरणम् ( पश्यत पृष्ठं २८ ) | दशमे श्लोके शेषग्रहाणां च्युतिलाघवेनेति' शब्दा अयथार्थाः । अतस्तत्र 'स्वल्पांतरत्वान्निखिलग्रहाणां' इति पठेत् । भौमस्य निजशरः क. ७५ उत्तरः, मध्यममंदकर्णेन १५२ गुणितः क. ११४०० उ. शीघ्रकर्णेन १९६, भक्तो जातः स्फुटः क. ५८ उत्तरः । बुधस्य निजशरः क. २४६ उ., मध्यममंदकर्णेन ३९ गुणितः क.९५९४ उ. शीघकर्णेन ६१ भक्तो जातः स्पष्टः क. १५७ उत्तरः ।