पान:केतकी ग्रहगणितम् ।.pdf/37

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। स्पष्टग्रहानयनम् । मंदस्पष्टखगः स्फुटारहितः स्याच्छीघ्रकेंद्रं ततः साध्यं शीघ्रफलं ज्ञशुक्रखगयोर्मेषादिषट्रे धनम् । जूकाये क्षयगं कुजेज्यरविजानां तद्विलोमं भवे. इयं स्पष्टरवौ द्वयोरितरखेटानां तु तेष्वेव हि ॥ २९ ॥ उदाहरणम् ! मंदस्पष्टो भौमः रा. २।९।४।४५ स्पष्टरविणा रा. ११।१९ ११ रहितो जातं शीघ्रकेंद्रं रा. २।१९।१६।३४ अनेन भौमशीघ्रफलपंक्तयाः साधितं शीघ्रफलं अं. ३०।५।६० शीघ्रकेंद्रस्य मेषादित्वादृणम् । ___ मंदस्पष्टो बुधः रा. ६।१८।४७।५० स्पष्टरविणा रा. ११।१९।८।११ रहितो जातं शीघ्रकेंदं रा. ५।२९।३९।३९। अनेन बुधशीव्रफलावल्याः साधितं शीघ्रफलं अं. ०।१२।२४ बुधशीघ्रकेंद्रस्य मेषादित्वादिदं धनम् । ___ मंदस्पष्टो गुरुः रा. ०।१३।५।१० स्पष्टरविः रा. ११।१९।८।११ शी केंद्रं रा. ०।२३।१७।३९ शीघ्रफलं अं. ३।४७४२। शीघ्रकेंद्रस्य मेषादित्वादिदं ऋणम् । मंदस्पष्टः शुक्रःरा. १०।२९।४८।१४ स्पष्टरविः रा.११।१९।८।११ शीघ्र. केंद्र रा. ११।१०।४०३ शीघ्रफलं अं. ८1७१२ ऋणम् । मंदस्पष्टः शनिः रा. ५।१७।१९।२१ स्पष्टरविः रा. ११।१९।८।११ शीघ्रकेंद्रं रा. ५।२८।११।१० शीघ्रफलं अं. ०।११।५ ऋणम् । विशेषः । एवं साधितं भौमबुधयोः शीघ्रफलं तयोर्मध्यमस्पष्टयोमंदकर्णयोस्तारतम्यबाहुल्यात् नातीव सुक्ष्म स्यात् । अतोऽस्य स्पष्टीकरणार्थं तयोः शीघ्रकर्णी आदौ ज्ञातव्यौ। ग्रहाणां शीघ्रकर्णाः। शताढयमध्याभिधमंदकर्णो द्राक्केंद्रजद्राक्श्रवणांकहीनः । शीघ्रश्रवाः स्यात् स तु भूमिमध्यादहावधि ांतरमिष्टकाले ॥३०॥ उदाहरणम् भौमशीघ्रकेंद्रात् रा. २।२० शीघ्रकणांकः ६६ । बुधस्य शीघ्रकेंद्रात् रा. ६।० शीघ्रकर्णीकः ७८ । गुरोः शीवकेंद्रात रा. ०२४. शीघ्रकर्णांकः ७ । शुक्रस्य शीघ्रकेंद्रात् रा. ११।११ शीघ्रकांकः ५ । शनेः शीबकेंद्रात रा. १।२८ शीघ्रकणांकाः २००। ग्र