पान:केतकी ग्रहगणितम् ।.pdf/36

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. दृग्बाणा गजमार्गणाः कृतरसाः शून्याद्रयोऽध्यर्षय श्वांते सप्तनगा गजाद्रय इमे शीघ्रश्रवोंका विदः ॥ २५ ॥ बुधशीघ्रकणांकाः । ०, १,२,४, ७, ११, १६, २०, २६, ३२, ३८,४५, १२, १८, ६४, ७०, ७४, ७७, ७८, I A M गुरुशीघ्रकर्णांकाः।। खं रुपं विशिखा हराश्च नखरास्त्रिंशत् त्रिवेदा गजप्राणा अग्निनगा वियदिविषदोऽष्टाशाः शराहस्कराः । अक्षांद्रा गजबाणभूमय इमे पक्षाद्रिचंद्रा गुणाष्टेला व्यंकभुवो गजांकशशिनः शून्याभ्रपक्षा गुरोः ॥ २६ ॥ गुरुशीघ्रकर्णांकाः ०, १, ५, ११, २०, ३०, ४३, ५८, ७३, ९०, १०८, १२५, १४२, १५८, १७२, १८३, १९२, १९८, २००,। शुकशीघ्रकर्णांकाः। खं खं दोरसवो दिशाः शरभुवो द्वाविंशतिः खानयो गोरामा नवसागरा नवशरः कश्वाश्च रामोरगाः। बाणांका वसुखस्थिरा नखभुवो द्वात्रिंशदब्जा धरा शका वेदयुगेदवः किल कवेः शीघ्रश्रवोंका इमे ॥ २७॥ शुक्रशघ्रिकर्णांकाः । ०,०, २, ५, १०, १५, २२, ३०, ३९ ४९, ५९, ७१, ८३, ९५, १०८, १२०, १३२, १४१, १४४,। शनिशीघ्रकर्णाकाः। खं भूमी रिपवोऽरुणाः क्षितियमा देवास्तथा षट्कृता भूतो गजपर्वताः शरनवार्केलाः खरामेंदवः। षदशकाः कुनृपाः कृतत्वसुधाः पंचाष्टभूम्यो गुणच्छिद्रेला गजगोधराः खनखराः शीघ्रश्रवोंकाः शनेः॥२८॥ शनिशीघ्रकर्णांकाः । ०, १, ६, १२, २१, ३२, ४६, ६१, ७८, ९९ ११२, १३०, १४६, १६१, १६४, १८५, १९६, १९८, २००,।