पान:केतकी ग्रहगणितम् ।.pdf/35

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। गुरुशीघ्रफलम् । ०, १६, ३२,४७, ६२, ७५, ८६,९६, १०४, १०९, १११, १०९, १०४, ९५, ८२, ६६, ४६, २४, ०, । शुकशीघ्रफलम् । वियत्पक्षवेदा युगाष्टौ शराको हयतुस्थिराः षण्नखाः सप्तसिद्धाः षडष्टाश्विनो रामदंता नवेष्वग्नयो द्वयंकरामाः कुनेत्राब्धयश्च ॥२१॥ शराब्ध्यर्णवाः शुन्यषट्सागराश्च द्विषदसागराःक्ष्माब्धिवेदास्ततोऽग्रे हयाश्चाग्नयः षड्गुणाक्षीणि नाकः कवेराशुकेंद्रोद्भवा वै चलांकाः २२ ॥ शुक्रशीघ्रफलम् | ०, ४२, ८४, १२५, १६७, २०६, २४७, २८६, ३२३ ३१९, ३९२, ४२१, ४४५,४६०, ४६२, ४ ४ १, ३७७,२३६,०, शनिशीघ्रफलम् । खं नंदा नवभूमयो गजयमा षत्रीणि रामार्णवास्ताना अब्धिशरा मतंगजशराः षष्टी गजाक्षास्तथा । पंचाक्षा नवसागरा यमकृता देवास्त्रिपक्षास्तथा सूर्याः खं शनिशीघ्रकेंद्रजनिताः शैव्यासवः स्युः किल ॥ २३ ॥ शनिशीघ्रफलम् । ०, ९, १९, २८, ३६, ४३, ४९, ५४, १८, ६०, १०। ५८ ५५, ४९, ४२, ३३, २३, १२, ०,। अथ ग्रहाणां शीघ्रकर्णांकाः। आदौ भौमस्य। खं रूपं दहना गजा नृपतयो द्वाविंशतिश्च द्विजा अग्रे पावकसागराः षडिषवः शून्याद्रयोऽक्षोरगाः। भूकाष्ठा धृतिभूमयः शरगुणक्ष्मा रामपंचेंदवो गोभूपाः कृतवस्विलाः पवनगोक्ष्माः खाभ्रदोषोऽसृजः ॥२४॥ भौमशीघ्रकर्णांकाः । ०, १, ३, ८, १६, २२, ३२, ४३, ५६, ७०, ८५, १०१, ११८, १३९, १५३, १६९, १८४, १९५, २००,। बुधशीघ्रकर्णाकाः। आकाशं पृथिवी द्वयं जलधयः शैला भवा इष्विला अंगुल्यो रसलोचनानि दशना अष्टानयोऽक्षार्णवाः ।