पान:केतकी ग्रहगणितम् ।.pdf/34

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. ९।६।२२ अस्माञ्चंद्रशरस्त्रिनखैर्गुणितो नवाभ्रवन्हिभिर्भक्तश्च जातः शुक्रस्य निजशरो दक्षिणः क. २००५५ । मंदस्पष्टः शनिः रा. १।१७।१९। पातः रा. ३१०।२९ पातोनशानः रा. २।१६।९० चंद्रशरः क. २९९।१६ खपंचचंद्रैः १५० गुणितो नवाभ्रवन्हि. भिर्भक्तश्च जातः शनर्निजशरः क. १४९।१६ उत्तरः । विशेषः। स पुनर्मदकर्णताडितः' इति प्रक्रियां शीघ्रकर्णसाधनोत्तरमुदाहरामः । इति ग्रहाणां रविमध्यगणितम् । अथ भूमध्यगणितं नाम स्पष्टग्रहानयनम् । आदौ भौमशीघ्रफलम् । वियद् गगनसिंधवो नवहया गजेशास्तथा महीध्रतिथयः शरग्रहभुवो रदाक्षीणि वै । हयर्तुनयनानि भूखदहनास्त्रिरामानयः कुतर्कदहनाः शराष्टदहना यमाभ्रार्णवाः ॥ १६ ॥ दिसिंघवत्यभ्रयुगानि पक्षस्वरामयो वेदखवयश्च । नंद्राद्रिचंद्रा गगनं कुजस्य शैभ्यासवश्चंचलकेंद्रसिद्धाः॥१७॥ भौमशीघ्रफलम् ०, ४०, ७९, ११८, १९७, १९५, २३२,२६७,३०१, ३३३, ३६१, ३८५, ४०२, ४१०, ४०३, ३७२, ३०४, १७९, ०, बुधजीवयोः शीघ्रफलम् । खमष्टाश्विनः पंचबाणा द्विनागा नवाशा युगानींदवोऽद्रीषुचंद्राः । युगाह्रींदवः सप्तगोक्ष्मास्तथैव यमेंद्वश्विनः पक्षपक्षाश्विनश्च ॥ १८ ॥ हयद्वयश्विनस्तर्कपक्षाश्विनोऽक्षकपक्षाः शरच्छिद्रचंद्रा द्विभूपाः।गजेशा द्विषट् खं चलांका बुधस्य खमंगस्थिरा वै रदा सप्तवेदाः॥१९॥ द्विषष्टिः शराश्वा रसेभारसांका युगाशा नवाशाः क्षितीशा नवाशाः। युगाशाः शरांका द्वयशीतिश्च तर्कर्तवः षटसमुद्रा जिनाः खं गुरोश्च॥२०॥ बुधशीघ्रफलम् । ०,२८,६५, ८२, १०९, १३४, १५७, १७८, १९८, १९७, २१२,२२२, २२७, २२६, २१५, १९५,१६२,११८,६२, ०,