पान:केतकी ग्रहगणितम् ।.pdf/33

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकाराः। उदाहरणम् । भौमस्य मंद केंद्रं रा. ९।१८। अनेन पूर्व श्लोकात् भौमस्पष्टमंदकर्णः १५८ । बुधस्य मंदकेंद्रेण रा. ९।३ बुधस्य स्पष्टमंदकर्णः ४० । इत - राणां मध्यमा एव स्फुटाः। अतो गुरोर्मंदकर्णः ५२०, शुक्रस्य ७२, शनेः९५४ । विशेषः । मंदकर्णानयने मंदकेंद्रस्य षड्राश्याधिक्ये षड्भाल्पीकरणमवश्यम् । कर्णांकावल्यां प्रथमः कर्णांकः शून्यमितमंदकेंद्रस्थानीय इति ज्ञेयम् । । ग्रहाणां रविमध्यशराः। निजपातविहीनखेचराच्छशिवाणं विदधीत तं क्रमात् । कुभवै खसागरैस्तथा नवशैलैस्त्रिनवियदिनैः ॥ १४ ॥ विनिहत्य नवाभ्रवहिभिर्विभजेल्लब्धिरिषुः कुजानिजः स पुनर्मुदुकर्णताडितश्चलकर्णेन हृतो भवेत्स्फुटः ॥ १५ ॥ कुजादिक्रमेण चंद्रशरस्य गुणकाः १११।४२०७९।२०३।१५० भाजकस्तु ३०९ पंचानामेक एव । विपातग्रहं विराहुचंद्रं प्रकल्प्य वेदाक्षाः क्षितिमार्गणाः' इति पद्याचंद्रशरमानीय तं स्वस्वगुणकैः संगुण्य हारेण ३०९ विभज्य यल्लभ्यते स एवाभीष्टग्रहस्य निजशरो नाम रविमध्यबिंदो दृश्वः शरो भवति । अत्र ग्रहशरार्थं चंद्रशरानयनप्रसंगे सूर्याकर्षणमप्रासंगिकत्वादुपेक्षणीयम् । विपातग्रहाधिष्ठितगोलस्य या दिक् सैव ग्रहशरस्य । - उदाहरणम् । मंदस्पष्टो भौमः रा. २।९।५ स्वपातेन रा. ०।२६।२६ रहितो जातो विपातभौमः रा. १।१२।३९ अस्मात्साधितश्चंद्रशरः क. २०८।९ कुभवैः १११ गुणितः २३१०४ नवाभ्रवह्निभिः ३०९ भक्तो जातो भौमस्य निजशरः क. ७५० उत्तरः । एवं हि । मंदस्पष्टो बुधः रा. १।१८१४८ बुधपातः रा. ०।२४।४५ पातोनबुधः रा. ४।२४।३, अनेन साधितश्चंद्रशरः क. १८०।११। नखसागरैः ४२० गुणितो नवाभ्रवन्हिभिर्भक्तश्च जातो बुधस्य निजशरः क. २४१।४२ उत्तरः । अत्र पातोनबुधस्योत्तरगोलीयत्वाच्छरोऽपि उत्तरः । मंदस्पष्टो गुरुः रा. ०।१३।६। गुरोः पातः रा. २।१७।४ पातोन गुरुः रा. ९।२६।२, अस्माचंद्रशरः क. २७६।१० नवशैलैः ७९ गुणितो नवाभ्रवन्हिभिर्भक्तश्च जातो गुरोनिजशरः क.७०।३६ पातोनगुरोर्दक्षिणमोलीयत्वादयमाप दक्षिणः मंदस्पष्टः शुक्रः रा. १०।२९।१८। पातः १।२२।२६ पातोनशुक्रः रा.