पान:केतकी ग्रहगणितम् ।.pdf/31

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। कृतं षड्भाल्पं रा. २।१२।२१।२२ अंशादि ७२।२१।२२ अस्य दशाप्तिः ७ । अतो भौमस्य मंदफलावल्यामादिमं शून्यं विहाय सप्तमस्थानीयं मंदफलं ९६ संग्रहीतं । ततोऽग्रिमफलांतरं ७ केंद्रशेषेण अं. २।२१।२२ गुणितं अं. १४।२९।३४ दशभक्तं जातं अस्वादि १।२६।१६ संग्रहीतमंदफलेन ९६ युक्तं जातं सपूर्ण अस्वादि ९७२६।१६, पुनर्दशभक्तं सत् जातं अंशादि मंदफलं ९।४४।३७ इदं मदकेंद्रस्य तुलादिराशिषट्रे स्थितत्वाद् धनं । अनेन मध्यमभौमः रा. १।२९।२९।३८ युतः सन् जातो मदंस्पष्टो रविमध्यदृश्यो वा रा. २।९।४।४५ मध्यमबुधः रा. ४।२६।१४।० मदोच्चं रा. ७।२३।२६।० मंदकेंद्रं रा. ९।२।४८० मंदफलं धनं अं. २२।३३।१० मंदस्पष्टो बुधः रा. ५॥१८॥ ४७१५० बीजस्पष्टो मध्यमगुरुः रा. ०।११।१।२८ मंदोच्चं रा. ६।२०।१३।० मंदकेंद्र रा. ६।२०।४८।२८ मंदफलं धनं अं. २।४।२२ मंदस्पष्टो गुरुः रा. ०।१३।१।१० मध्यमशुक्रः रा. १११०।१९।१० मंदोच्चं रा. ९।१७।४०० मंदकेंद्रं रा. १।१२।३९।५० मंदफलं ऋणं अं. ०।११॥३६ मंदस्पष्टः शुक्रः रा. १०।२९।४८।१४ बीजस्पष्टो मध्यमशनिः रा. १।१०।१६।९१ मंदोच्चं रा. ८२७/० मंदकेंद्रं रा. ९।२।२९।११ मंदफलं. धनं अं.६।२२।३० मंदस्पष्टः शनिः रा. ५।१७।१९।२१ ग्रहाणां मध्यममंदकर्णाः । द्वितिथयोंऽकगुणा नखमार्गणा यमहया युगमार्गणखेचराः । खचरमध्यमृदुश्रवणाः कुजाद्रविमृदुश्रवणे शतसमिते ॥६॥ कुजादिक्रमेण ग्रहाणां मध्यममंदकर्णाः १५२, ३९, १२०,७२, ९५४ रखेः १०० । मंदकर्णो नाम ग्रहसूर्ययोरंतरम् । ग्रहाणां केंद्रच्युतयः। चतुर्दशाष्टौ शरलोचनानि रूपार्धक वेदशरा महीजात् । क्रमेण कक्षाच्युतयो भवंति सूर्यस्य साधैकमिता च्युतिःस्यात् ॥७॥