पान:केतकी ग्रहगणितम् ।.pdf/30

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. गोव्यक्षीणि षडग्निपक्षयुगुलं मातंगपक्षाश्विनो रुद्राक्षीणि शराष्टभूमय इहांकेंद्राः शराशास्तथा ॥२॥ वेदाक्षा गगनं विदो मृदुफलं खं खेचरा वस्विला: षट्पक्षा युगवह्नयः शशिकृताः षट्सागरा भूशराः। वेदाक्षा इषुवायवः शरशराध्यक्षाश्च ताना चतु वेदा सप्तगुणाश्चरंध्रयमलाः खौष्ठा दिशाः खं गुरोः॥३॥ बुधमंदफलासवः । ०,३२,६५,९६,१२५,१५३, १७८,१९९,२१७, २२९,२३६,२३६,२२८,२११,१८५,१४९,१०५,५४,० गुरुमंदफलासवः ०,९,१८,२६, ३४,४१,४६,५१,५४, १५,५५,५३, ४९,४४,३७,२९,२०,१०,० शनिमंदफलम् । शून्यं शून्यभुवः कुदोंषि खगुणा गोत्रीणि सप्तार्णवा वेदाक्षा नवमार्गणा गुणरसा वेदर्तवः स्युद्विधा । दोस्तो गजवायवो यमशराः पंचाब्धयोऽध्यग्नयो बेदाक्षीणि दिवाकरा उडुपथो मंदस्य मांदासवः ॥ ४ ॥ शनिमंदफलासवः ०,१०,२१,३०,३९,४७,१४,५९,६३,६४,६४, ६२,६८,९२,४५,३४,२४,१२,० शुक्रमंदलफम्। खं भूस्त्रीणि कृताः शराश्च रिपवः सप्त द्विधेभास्त्रिधा सप्त द्वितुषट्शरा हुतभुजो भूः खं सितस्यासवः । एते मंदफलासवो दशहता भागात्मकाः स्युश्च तैः स्पष्टो भास्करवच्च मध्यमखगो मंदस्फुटाख्यो भवेत् ॥६॥ शुक्रमंदफलासवः। ०,१,३,४,५,६,७,७,८,८,८,७,७,६,६,५,३,१,०, उदाहरणम् । शके १८१५ चैत्र शक्ल १५ मायां शनिवासरे बागलकोटे मध्यमप्रातः काले भौमादिपंचानां ग्रहाणां स्थानान्यानय । तत्रादौ ग्रहाणां रविमध्यदृश्यस्थानानि साध्यानि । पूर्वाचार्याः रविमध्ये दृश्यं ग्रहं मंदस्पष्टमाहुः । ___ मध्यमभौमः रा. ११२९।१९।३८ स्वोच्चन रा. ४।११।४११० हीनः सन् शेष मंदकेंद्रं रा. ९।१७३८।३८। अस्य षड्भाधिक्यादिदं चक्राद्विशोध्य