पान:केतकी ग्रहगणितम् ।.pdf/29

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचतारांधिकारः। नक्षत्रम् । स्पष्टचंद्रः क. ९९६८।४ अस्मादष्टशत्या भक्ताल्लब्धिः १२ गतनक्षत्राणि वर्तमानं त्रयोदशं हस्तनक्षत्रं । अस्य गतांशं क. ३६८।४ अष्टशत्या विशोध्य जनितो भोग्यांशः क. ४३१।१६। अनतरं भुक्तभोग्यौ षष्टिगुणितौ क. २२०८४। २५९१६। चंद्रस्पष्टगत्या क. ७४० विभज्य लब्धौः क्रमेण हस्तनक्षत्रस्य भुक्तघव्यः ३०० भोग्यघट्यश्च ३४।९७ योगः । सार्कसितगुः चंद्रसूर्ययोर्योगः क. ९३१६।३ एतमष्टशत्या विभज्य लब्धिः ११ गतयोगाः शेषं क. ५१६।३ द्वादशयोगस्य ध्रुवसंज्ञस्य भुक्तांशः । इमं ८०० कलाभ्योऽपास्य जनितो भोग्यांशः क. २८३।९७ अनंतरं भुक्तभोग्यौ षष्टिगुणितौ क. ३०९६३।१७०३७। चंद्रसूर्ययोर्गतियोगकलाभिः ७९९ भक्तौ जातौः क्रमेण ध्रुवयोगस्य भुक्तघटयः ३८१४२ भोग्यघट्यश्च २१।१८। इति पंचांगगणितम् । इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यां स्पष्टाधिकारो द्वितीयः ॥२॥ अथ पंचताराधिकारः तत्रादौ रविमध्यगणितं नाम मंदस्पष्टग्रहानयनम् । भौममंदफलम् । शून्यं शैलभुवः सुरा गजकृतास्यंगानि षड्सप्ततिः सप्तेभा रसखेचरा गुणदिशः षट्वंदवोऽद्रयाशकाः। वेदाशा गजखेचरा वसुगजाः पंचाद्रयो गोशरा भूवेदाः कुयमा वियत्क्रमगता माहेयमांदासवः ॥ १ ॥ अत्र 'असुः' नामांशदशमलवः कलाषटुं वा । अतोऽसवो दश भक्ता भागाः स्युः । भौमस्य मंदफलासवः। ०,१७,३३,४८,६३,७६,८७,९६,१०३, १०६,१०७,१०४,९८,८८,७९,५९,४१,२१,०, बुधगुवामैदफलम्। खं दंता विशिखद्विषोऽगनिधयस्तत्वेदवत्रीष्विला मातंगाद्रिभुवो नवातिधृतयः सप्तेंदुपक्षास्तथा ।