पान:केतकी ग्रहगणितम् ।.pdf/28

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. वा शर्वरीशग्रहणप्रसंगे शरः स्ववेदाग्रि ३४ लवोनितः सन् । स्पष्टो भवेत्तद्व्यतिरिक्तकाले स्पष्टः शरः पूर्ववदेव साध्यः ॥ ३३ ॥ उदाहरणम् । राहुः रा. ०७।१९।३०, स्पष्टचंद्रः रा. ५।१६।८।४, अतः सपातचंद्रः रा. ५।२३।२७।३४ द्विगुणस्पष्टसुर्येण रा. ११।८।१६।५८ रहितः सन् जातमाकर्षणकेंद्र रा. ६।१५।११॥३६॥ अस्य भुजांशाः १५ दश भक्ताः अं. ११३० अष्टादशभ्यो विशोधिताः १६।३० शोध्यमानशेषयोराहतिः २४।४५, अस्या दशमांशो जातः संस्कारः क. २।२८। अत्राकर्षणकेंद्रस्य रा. ६।१५।११।३६ तुलादिषट्त्वादयं संस्कारोदक्षिणः, शर उत्तर: क. १११।९ अतोनयोवियोगः स्पष्टशरः उ. क. १०८४१ इति चंद्रगणितम् । अथ पंचांगगणितम् । अ. ला.। भक्ता व्यर्कविधोलवा यमकुभि १२ र्याता तिथिः स्यात्फलं शेषं यातमिदं हराच पतितं भोग्यं विलिप्तास्तयोः। भक्त्योरंतर भाजिताश्च घटिका यातैष्यकाः स्युः क्रमात् पूर्वार्धे करणं बवाद्गततिथिघ्न्यिद्रि ७ तष्टा भवेत् ॥ ३४ ॥ तत्सैकं त्वपरे दलेऽथ शकुनेः स्युः कृष्ण भूतोत्तरादर्धाच्चाथ विधोश्च सार्कसितगोलिप्ताः खखाष्टो ८०० धृताः। याते स्तो भयुती क्रमागगनपान ६०ने गतैष्ये तयोरिंदोभुक्तिहते जवैक्य विहते यातैष्यनाडयः क्रमात् ॥ ३५ ॥ उदाहरणम् । स्पष्टचंद्रः रा. १।१६।८।४ स्पष्टरविणा रा. ११।१९।७।५९ रहितः रा. ६।२७।०१५ अंशादिः १७७/०१५, अस्माद् द्वादशभिभत्फिलं १४ गततिथयः, शेषं अं. ९।०१५ पूर्णिमाया यातं, इदं १२ अंशेभ्यो विशोध्य लब्धं शेषं जातं पूर्णिमाया भोग्यं अं. २।१९।५५ । चंद्रगतिः क. ७४०, राविगतिः क. ५९ अनयोरंतरेण क.६८१ पूर्णिमाया भुक्तभोग्यविकला: ३२४०९।१०७९५ भक्त्वा लब्धः पूर्णिमाया भुक्तकालः घ. ४७।३९ भोग्यः घ. १५।५० अतः शकवर्षे १८१५ चैत्रशुक्लपूर्णिमा, शनिवासरे बागलकोटे स्पष्टार्कोदयाद्गतघट्यः १५ पलानि ५० अस्मिन्क्षणे समाप्तिमयादितिसिद्धम् । अथ करणं । गततिथिः १४ द्विप्नी २८ आद्रतष्टायां शेष ० अतः पूर्णिमायाः पूर्वार्धे भद्राकरणं । उत्तरार्धं बवकरणं घ. १५/५०. समाप्तम्