पान:केतकी ग्रहगणितम् ।.pdf/27

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

स्पष्टाधिकारः। -चंद्रस्य बिंबं क्षितिजलंबनं भूभा च । विधोः स्पष्टभुक्तेः पदं स्वग्रहा ९ शां. न्वितं चंद्रबिंब, द्विधा तद् द्विनिघ्नम् । रसा ६ वियोगोऽनयोर्लेबनं, तद् द्विनिम्नं द्युद्धिबहीनं च भूभा ॥ ३०॥ उदाहरणम् । चंद्रस्य स्पष्टा पिनगतिः क. ७४० अस्या वर्गमूलं क. २७।१२ स्वकीयेन नवमांशेन क. ३।१ संयुतं जातं चंद्रबिंब क. ३०।१३। इदमेकत्र द्वाभ्यां गुणितं क. ६०।२६, अन्यत्र षड्भिर्भक्तं क. १।२, अनयोर्विवरं क. ५६।२१. चंद्रे क्षितिजासक्ते तस्य लंबनम् । इदं लंबनं क. ५९।२४ द्विगुणं क. ११०।४८ रविबिंबेन हीनं सत् जातं भूभाबिंब क. ७८॥४८॥ क्षितिजलंबनं ग्रहणाधि कारयोः परमलंब नमित्युक्तम् । चंद्रशरः। वेदाक्षाः क्षितिमार्गणा नवकृता वेदार्णवा गोगुणाः खग्रामास्त्रिकराश्चतुर्दश शरा लिप्ताः किलासां व्यगोः । अब्जादोर्दशभागसंख्यकयुतिः शेषाहतैष्यादलाद् दिग् १० भक्तात्फलितान्विता विधुशरस्तदिग्व्यगोर्गोलदिक्॥३१॥ 'व्यगोरब्जात् नाम विराहुचद्रात् ' इत्यनेन राहूनो विक्षेपवृत्तीयचंद्रो ग्राह्य न च क्रांतिवृत्तीयः । चंद्रशरखंडानि क. ५४,५१,४९,४४,३९,३०, २३,१४,५, उदाहरणम् । विक्षेपवृत्ते स्पष्टचंद्रः रा. ५।१६।४।४ राहुणा रा. ०७।१९।३० रहितः रा. ५।८।४४।३४, अस्य भुजः रा. ०।२१।१६। २६ अस्माद् दशभक्तालब्धिः २ एतत्संख्याकशरखंडानां युतिः क. १०५, एण्यखंड क. ४९ शेषेण अं. ११३।२६ गुणितं क. १९१५८।१४ दशभक्तफलं क.६९ अनेनान्वितः शरखंडयोगः क. १०५ जातश्चंद्रशरः क. १११।९, अयं व्यगुविधोरुत्तरगोलीयत्वात् उदङमुखः । चंद्रशरे सूर्याकर्षणसंस्कारः । सपातचंद्रो द्विगुणार्कहीनः केंद्रं च तदोलवदिग् १० लवेन । ऊनाहताष्टादश तदशांशः स्वगोलदिको विशिखे प्रदेयः ॥ ३२ ॥