पान:केतकी ग्रहगणितम् ।.pdf/26

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. चंद्रगतस्तिथिफलं क. धनं १४,१२,९,४ ऋणं १,६,१०,१२,१५,१५, १२,९,४, धनं १,६,१०,१४,१५,१५, उदाहरणम् । तिथिकेंद्रं रा. ५।२९ अस्मात्तिथिफलं ध. क. १९॥ चंद्रगतेमंदफलम् । अशीतिरष्टसप्ततियुगाद्रयो नगर्तवो नवेषवो नवाब्धयो गजाग्नयः शराश्विनः । भवा ऋणं कृता नवेंदवो युगानयस्तथा नवाब्धयस्त्रिषष्टिरब्धिपर्वतास्त्रिवारणाः ॥ २७ ॥ नवोरगा यमग्रहा यमग्रहाः कला धनं फलं विधोरहर्गतेस्तदीयमंदकेंद्रजम् । तुलादिषड्गृहस्थिते विशेष एक उच्यते त्रयोदशांशयुक्तमंदकेंद्रतः फलं हरेत् ॥ २८ ॥ चंद्रगतमैदफलं । कलाः ऋणं ८०,७८,७४,६७,५९,४९,३८,२५,११ धन ४,१९,३४,४९,६३,७४,८३,८९,९२,९२ तुलादिषडाशिगते मंदकेंदे तस्मिन् त्रयोदशांशान् क्षिपत्वाऽनतरं तत्पड्भाल्पं करणीयमित्येको विशेषो विधुगतर्मेदफलानयने गणकैः स्मर्तव्यः शेषं स्पष्टम् । उदाहरणं । चंद्रमंदकेंद्र रा. १०।३।४३ इदं तुलादिराशिषटे वर्तते । अतोऽस्मिन् त्रयोदश अंशान्प्र. क्षिप्य लब्धं केंद्र रा.१०।१६।४३ षड्भाल्पीकृय रा.१।१३।१७ अनेन लब्धं चंद्रदिनगतेमैदफलं ऋ. क. ५६ ।। चंद्रस्य स्पष्टा दिनगतिः, तात्कालिकीकरणं च । च्युतितिथिमृदुकेंद्रोत्पन्नसंस्कारयुक्ताः कुनवतुरग ७९१ लिप्ता इंदुदैनीगतिः स्यात । अभिमतघटिकानी भुक्तिरभ्र ६० भक्तो दयभवशशियुक्ताऽभीष्टकाले शशी स्यात् ॥ २९ ॥ उदाहरणम् । चंद्रगतेश्चयुतिफलं ऋ. क.१०, तिथिफलं धनं क. १५, मंदफलं ऋ. क. ६६, आसामैक्यं ऋ. क. ६१, आभिश्चंदस्य मध्यमादनगतिः क. ७९१ संस्कृता जाता तस्य दिनस्पष्टगतिः क.७१० । तात्कालिकीकरण उदाहरणमनवश्यम् ।