पान:केतकी ग्रहगणितम् ।.pdf/25

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

स्पष्टाधिकारः। क्रांतिवृत्ते स्पष्टचंद्रः। व्यगुविधुकरणेनाभ्रद्विवेदतुसप्तादिरसयुगयमाभ्रेभ्यः समासाद्य लिप्ताः। उदयविवरवद्वै क्षेपत्तीयचंद्रे स्वमृणमिह कृताः स्यात्क्रांतिवृत्तीयचंद्रः ॥ २४ ॥ . राहुसंस्कारः कला ०,२,४,६,७,७,६,४,२,०, यथा उदयांतरसंस्कारः सायनसूर्यस्यपदमनुसृत्य धनर्णं भवति तथैवायं राहुसंस्कारोविराहुचंद्रस्य पद मनुसरति । विराहुचंद्रे विषमपदस्थिते राहुसंस्कारः ऋणं समपदस्थिते धनमिति यावत् । उदाहरणम् । क्षेपवृतीयचंद्रः रा. ५।१६।४।४ राहुणा रा. ०१७।१९।३० रहितः शेषं राहुसकाशाच्चंद्रपर्यंतमतरं रा. ५।८।४४।३४, अस्य भुजः रा. ०।२१।१५।२६, अनेन पूर्वपद्याल्लब्धः कलाः ४ धनं । यतोऽत्र विराहुचंद्रो द्वितीये नाम समपदे तिष्ठति । आभिः क्षेपवृतीयचंद्रः संस्कृतः सन् जातः कांतिवृत्ते स्पष्ठचंद्रः रा. ५।१६।८।४। अथ चद्रस्य दिनगतेः स्पष्टीकरणम् । आदौ चंद्रगतेश्चयुतिफलम् ऋणं तिथितिथींद्रवासवभवांकषड्वेद भूकला अथ धनं कुवेदहयनंदरुद्रास्तथा। त्रयोदश चतुर्दशाथ किल षोडशत्रिः स्थिताः फलं दिनगतेभेवेद् हिमकरस्य केंद्राच्च्युतात् ॥ २५ ॥ चंद्रगतेश्च्युतिफलम् कलाः ऋणं १५,१५,१४,१४,११,९,६,४,१, धनं १,४,७,९,११,१३,१४,१६,१६,१६, उदाहरणम् च्युतिकेंद्रं रा. १।१५ अस्माच्युतिफलं ऋ. क. ॥ १० ॥ __चंद्रगतस्तिथिफलम्. मनुरविनववेदाः स्युर्धनं भुरसाशा रावितिथितिथिसूर्या नंदवेदा ऋणं स्यूः। कुरसदशसुरेंद्रा द्विः शरेलाः स्वमेता युगतिफलकलाः स्युस्तैथकेंद्राश्रिताश्च ॥ २६ ॥