पान:केतकी ग्रहगणितम् ।.pdf/23

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

क स्पष्टाधिकारः। मध्यमचंद्रे च्युतिसंस्कार : खं विश्वे शरषद्कृती हयकृताः षट्पंच वेदर्तवो नंदागान्यनलाद्रयोऽब्धितुरगा गमाद्रयः सप्ततिः । पंचांगानि हयेषवो वसुकृता अष्टाग्नयः षड्यमा विश्वे खं च्यातिकेंद्रके दशदशांशेषु स्थिता लिप्तिकाः॥ १७ ॥ निजतुंगयुतो निशापतिर्द्विगुणार्केण विवर्जितोऽस्फुटेन च्युतिकेंद्रमितीयते फलं क्रियषटे ऋणमन्यथा धनं स्यात् ॥१८॥ षड्भाल्पे च्युतिकेंद्रेऽशदशकेषु स्थिता संस्कारकलाः क्रमेण-०,१३,२९, ३६,४७,५६,६४,६९, ७३,७४, ७३,७०,६५,९७,४८,३८,२६, १३,०। निशापतिः रा.१।१२।०।४ निजतुंगेन रा.७।७।१९।३६युतः रा. ०।१९।२०।० द्विगुणमध्यमसूर्येण रा. ११।४।२६।४० विवर्जितश्च रा. १।१४।१३।२० च्युतिकेंद्रमित्युच्यते । अनेन पूर्वोक्तपद्यात्साधित श्युतिसंस्कारः क. ५१।२५। अयं च्युतिकेंद्रस्य प्रथमराशिषटत्वाढणम् । मध्यमचंद्र तिथिसंस्कारः धनं खं च सूर्या यमोष्ठाः खरामाः समुद्राग्रयो वेदरामा नवौष्ठाः । कुपक्षा दिशोऽथ क्षयो द्वे च शकाः शरोष्ठाः सुराः षड्गुणाः एड्गुणाश्च ॥ १९ ॥ रदा वेदपक्षास्त्रिचंद्रा वियच्च कलास्तौथका संस्कृतिः स्याद् हिमांशोः। इयं स्वर्णता मध्यमे व्यर्क चंद्रे ऽजषड्भे सति स्यात्तुलादौ विरुद्धा ॥ २० ॥ षड्भाल्पे तिथिकेंद्रेऽशदशकेषुस्थिता स्तिथिसंस्कार कलाः । मेषादिराशिषटे धनं०,१२,२२,३०,३४,३४,२९,२१,१०, ऋणं २,१४,२५,३३,३६, ३६,३२,२४,१३,०, तुलादिषट्रे तु एत एवाकाश्चिन्हं व्यत्यस्य ग्राह्याः । उदाहरणम् । मध्यमचंद्रे रा.९।१२।०।४ मध्यमरविणा रा. ११।१७।१३।२० रहिते जातं तिथिकेंद्रं रा. ५।२४।४७४,अनेन पूर्वश्लोकात्साधितस्तिथिसंस्कारः क.६।१६ तिथिकेंद्रस्य मेषादिषटत्वादुक्तचिन्हो नाम ऋणं । यदि तिथिकेंद्र