पान:केतकी ग्रहगणितम् ।.pdf/22

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२. २४७ २ केतकी. SCS लिप्ताश्च युग्मौजपदस्थितेऽर्के धनर्णमब्जे सुधिया विधेयाः ॥१५॥ चंद्रस्योदयांतरसंस्कारः ०।२।३।५।५।५।५।४।२।० कलाः । अस्य संस्कारस्य लंकोदयसमत्वेनोपचयापचयौं सायनसूर्यस्य वर्तुलपादे भवतः । प्रकृतोदाहरणे सायनरविः रा. ०।११।२९ एत एव भुजांशाः एतान् दशभिर्विभज्य लब्धांकस्थानगतः संस्कारः कलाद्वयं भवति । सायनसूर्यस्य विषमपदे स्थितत्वादयमुदयांतरसंस्कार ऋणम् । एवं साधितं फल चतुष्कं रेखांतरं क. ०, चरं ऋ. क. २।४०, भुजातरं ऋणं क. ७।११, उदयातरं ऋणं क. २।० एषां चतुर्णी योगः ऋ. क. ११।५१, अनेन मध्यमार्कोदये मध्यमचंद्रे रा. ६।१२।१२।१६ संस्कृते जातो बागलकोटे स्पष्टसूर्योदये मध्यम चंद्रः रा. ६।१२।०।२४।. विवरणम् । अत्र भूपाप्तमित्यनेन यःसंस्कार उक्तः स पारमार्थिको भुजातरसंस्कारो नास्ति किंतु चंद्रस्य रविमंदकेंद्रवशवर्तिना प्रथमसंस्कारेण मिश्रितोऽस्ति । तद्यथा चंद्रस्य प्रथमसंस्कारो रविफलस्य दशमांशप्रमाणस्तद्विरुद्धचिन्हश्च । चंद्रस्य पारमार्थिको भुजांतरसंस्कारो रविफलस्य सप्तविंशांशः तत्सममचिन्हश्च । अनयोरंशयोर्योगः (-१ ) = - अत उक्तं भूपाप्तं द्युमणिफलं विधौ विलोममिति ।। चंद्रसूर्ययोर्ग्रहणसमये चंद्रस्य प्रथमसंस्कारो रविफलस्य योऽष्टमांशस्तावानु भवति । अस्माद् हेतोर्ग्रहणप्रसंगे 'एकः सूर्यफलस्य हारक इना ग्राह्य न न भूपाः" इति चंद्रगणिते विशेषः पठितः । (-+ ) = -- इति सुगमम् । यदीष्टग्रामे मध्यमसूर्योदये मध्यमचंद्रानयनमपेक्षितं तदा प्रागुक्तो रेखांतरस्कारः, विरुद्धचिन्हरविफलस्य दशमांशश्चोतिकेवलौ द्वौ संस्कारौ मध्यमचंद्रे दद्यात् । चरोदयांतर भुजांतरेतिसंस्कारत्रयमप्रासंगिकत्वादुपेक्षणीयम् । चंद्रसूर्ययोग्रहणयोः स्पादिकानां काला मध्यमार्कोदयादतीता ज्ञातुमिष्टा श्चेत्तदा रेखातरसंस्कारो विरुद्धचिन्हरविफलस्याऽष्टमांशश्चेति संस्कारद्वयं मध्यम चंद्रे दद्यात् । अथ किं नाम मध्यमसूर्योदय इति प्रश्ने तल्लक्षणमुच्यतेज्योतिविदो मध्यमकालमानं ज्ञातुं सदा मध्यमसायनाकेः नाडीवृतौ संचरतीति मत्वा तस्योदये वासरमारभंते ॥१६॥