पान:केतकी ग्रहगणितम् ।.pdf/19

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

स्पष्टाधिकारः। उदाहरणम् । स्यात्सायनेति । मंदस्पष्टो रविः रा. ११।१९।८।११ अयनांशैः २२।२१।६ युतो जातः सायनः रा. ०।११।२९।१७। अस्य भुजांशा आसन्नाः ११३ । अत्र सायन सूर्यस्य प्रथमे राशौ स्थितत्वात्प्रथमं चरखंडं भुजांशैः ११३ संगुण्य त्रिंशता विभज्य लब्धा १२, अन सायनसूर्ये राशेरभावाच्चरार्धयोगस्याप्यप्राप्तिः । अत एव उक्तदिने चरं १२ । अत्र सायनसूर्योमेषादिराशिषटे तिष्ठति । अतः प्रातःकालिके स्पष्टसूर्ये चरं ऋणं । अस्तकालिके तु धनम् । चरशरवलनानां गणिते पूर्वखंडानामैक्यं विहितं । अतस्तत्र शून्यस्थानाभावः । केवलं प्रथमद्वितीयतृतीयेति क्रमेण खंडानि गणयेत् । चरसंस्कारः। देयं तच्चरमरुणे विलिप्तिकासु मध्येदो द्विगुणनवोद्हृतं कलासु । भूपा १६ सं द्युमणिफलं विधौ विलोमं स्पष्टार्कोदयसमये तयोश्च सिध्यै ॥९॥ पूर्व साधितं चरं रविभोगे विकलासु दत्तं चेत् स औदयिको भवति । यथा प्रस्तुत उदाहरणे स्पष्टो रविः रा. ११।१९।८।११ चरेण ऋ. १२ विकलास्थाने संस्कृतः सन् जात औदायकः रा. ११।१९।७।१९। मध्येदावित्यस्योदाहरणमग्रे चंद्रगणिते दास्यामः । रवर्दिनस्पष्टगतिः । एकद्वित्रिचतुःषडष्टदशमै आँगैः क्रमात्संयुता अद्यक्षाः ५७ कुयुगाद्रिरुद्रभुवनात्यष्टयुन्मिदिग्लवैः । युक्ता नागशराः ५८ कुवेदनगनंदाशा भवेशोन्मितैयुक्ताः षष्टि ६० कला रवेर्दिनगतिस्तन्मंदकेंद्राश्रिता ॥ १० ॥ राविदिनगतिकलाः। ९७.१।५७.२।१७.३।९७.४१५७.६।१७.८।१८.१। ६८.४।५८.७/६९.१।९९.४।५९.७।६०.१।६०.४।६०.७६ ०.९।६१.०। ६१.१।६१.१। उदाहरणम् । अत्र सूर्यस्य मंदकेंद्र रा. ८।२८।३२ षड्भाल्पीकृतं लवीकृतं च ९११२८ अस्माद्दशभक्तात्फलं ९ अतः शून्यादिक्रमेण नवमस्थानीयो गत्यंक: क. १९.१ ग्राह्यः । शेषस्याल्पत्वादनुपात उपेक्ष्यः । अतएवोक्तदिवसे रवेर्दिनगतिः क. ६०.१अथवा ६९।६, यतः कलाया दशममलवोविकलाषट समः ।