पान:केतकी ग्रहगणितम् ।.pdf/18

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१२ केतकी. वर्तते, अत इदं मंदफलं धनम् । अनेन संस्कृतो मध्यमरविः रा. ११।१७।१३। २० जात उज्जयिन्यां मध्यमार्कोदये स्पष्टः रा. ११।१९।८।११. अयनांशाः। खखाष्टभूम्यून-१८०० शकाव शैलैः ७० खपंचभि ५० भीगकलादिलब्ध्योः । यदंतरं तत्साहिता द्विहस्ता २२ अष्टौ ८ सुरा ३३ स्तेऽयनभागसंज्ञाः ॥ ६॥ उदाहरणम् । शकवर्षात् १८१५ अष्टादशशतवर्षाणि विशोध्य यत् शेष १५ तस्मात एकत्र सप्तत्या लब्धं फलमंशादि ०।१२।११, अन्यत्र पचाशता लब्धं फलं कलादि ०।१८, अनयोरंतरं अं. ०।१२।३३ अनेनायनांशक्षेपके अं. २२।८।३३ संयुते सति जाता इष्टवर्षे १८१५ मेषसंक्रमण कालेऽ यनांशाः २२।२१।६। पलभा चरखंडानि च । प्र. ला. । मेषादिगे सायनभागसूर्ये दिनार्धजाभा पलभा भवेत्सा। निष्ठा हता स्यूर्दशभि १० भुजंगै ८ दिग् १० भिश्वराधानि गुणो ३ घृतात्या ॥७॥ स्यात्सायनोष्णांशुभुजःसंख्यचरार्धयोगो लवभोग्यघातात् । खाग्न्या ३० प्तियुक्तस्तु चरं धनर्ण तुलाजषड्भे तपनेऽ न्यथाऽस्ते ॥ ८॥ यस्मिन् दिने सायनस्पष्टरविः रा ०1०100 भवति तद्दिने त्रिप्रश्नाधिकारे कथितरीत्या दिक्साधनं कृत्वा द्वादशांगुलमितशंकोर्माध्याहच्छाया बागलकोटे अं. ३।३० एतत्परिमिता दृष्टा । अत एतावत्येव बागलकोटे पलभा । एतां स्थानत्रये विन्यस्य क्रमेण १०,८,१० एभिः संगुण्य जनितानि चरखंडानि ३३।२०,२६।४ ०,१११६ अथवा स्थूलानि ३३,२७,११। सूक्ष्मचरानयनरीतिस्त्रिप्रश्नाधिकारे दृष्टव्या । यत्र खंडैक्यात्फलानयनमुच्यते तत्र प्रथम द्वितीयमितिक्रमेण खंडानिगणयेत् न तु शून्यं प्रथममिनिक्रमेण ।