पान:केतकी ग्रहगणितम् ।.pdf/17

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

स्पष्टाधिकारः। फलानयनरीतिः । षड्भाल्पं केंद्रं लवीकृत्य येऽशाः सिध्यति तान् दशभिर्विभजेत् । या निरग्रा लब्धिः स्यात्तन्मितस्थानीयं फलं संगृह्य तदुत्तर फलस्य तेनैव सह यदतरं तेन केंद्रशेषं संगुण्य दशभिर्विभज्य यल्लभ्येत तदुत्तरफल उपचिते संग्रहीतफलेऽधिकं कार्य, उत्तरफलेऽपचिते न्यूनं कार्यम् । अनया रीत्या मंदफलमादाय तस्य धनर्णत्वं पूर्वोक्तवनिश्चित्य तेन मध्यमग्रहः संस्कृतश्चेत् स एव मंदस्पष्टसंज्ञो भवति । शून्यं प्रथमं द्वितीयं तृतीयं चतुर्थमित्यनेन क्रमेण फलांकस्थानाति गणयेत् अथरविगणितम् । रविमंदफलम् । खं० विशति २० नंदगुणा ३९ हयाक्षा ५७ रामाद्रयः ७३ सप्तगजा ८७ नवांकाः ९९ । अष्टाभ्रचंद्रा १०८ स्त्रिभवा ११३ शरेशा ११५ वेदेश्वरा ११४ नंददिशः १०९ कुकाष्ठाः १०१ ॥ ३॥ नंदोरगाः ८९ पंचहया ७५ नवाक्षाः ५९ शून्याब्धयो ४० विंशति २० रंबरं ० च । सहस्ररश्मेः किल मंदकेंद्रे फलानि चैतानि कलात्मकानि ॥४॥ मंदस्पष्टरविः । मृदुसंज्ञफलेन मध्यमस्तरणिः संस्करणीय उक्तवत् । स्फुटतामुपयाति मध्यमस्तरणिर्मदफलेन केवलम् ॥ ५ ॥ . अत्रोदाहरणम् । प्रातःकालिके मध्यमरवौ रा. ११।१७।१३।२० निजेन मंदोच्चेन रा. २।१८।४१ रहिते शेषं मंदकेंद्रं रा. ॥२८॥३२॥२०, इदं षडराशिभ्योऽधिकं वर्तते । अत इदं द्वादशराशिभ्यो विशोध्य कृतं षड्भाल्पं रा. ३।१।२७।४० अस्य विकलासु किंचित्प्रक्षिप्य कृतं अशादि ९१।२८। केंद्रांशेभ्यो दशभक्तेभ्यो लब्धाः ९ एतत्संख्योपलक्षितस्थानगतं मंदफलं क.११५, अस्मादत्तरं क. ११४ । अत्र फलापचयः कलैका । इमां परिशेषेण अं.१।२८ गुणयित्वा दशभिर्विभज्य लब्धा विकलाः ९ संग्रहीतमंदफले क. ११५ न्यनीकृत्य जनितं रवेर्मदफलं क. ११४।११ । अत्रमंद्रकेंद्रं तुलादिराशिषड़के