पान:केतकी ग्रहगणितम् ।.pdf/14

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. चांद्रबीजस्याल्पत्वेन शकवर्षात् १८०० प्रागग्रे द्वित्रिशतवर्षाणामवधावेककलामित एव संस्कार उत्पद्यते । अत एतस्मिन्नवधौ तत्प्रयोजनं नास्ति । तदूर्व अस्त्येव । उदाहरणार्थमिह शके २२०० तमे वर्षे चंद्रोच्चराहूणां बीजसंस्कारा आनीयंते । तद्यथा । इष्टशकवर्षात् २२०० खाभ्रनागेंदु १८०० हीनात् ४०० शताप्तं फलं ४ वर्गितं १६ सप्त भक्तं कलादिश्चंद्रस्य बीजसंस्कारः क. २।१७। अयं चतुर्गुणो जातश्चंद्रोच्चस्य बीजसंस्कारः क. ९।८, अन्यत्र चांद्रं बीजं स्वपादोनितं सत् जातं राहोर्बीजं क.१।४३ एतानि बीजानि सर्वदा धनं स्युः । एत एव संस्काराः शकवर्षे १४०० अपि स्युः । अथगुरूशन्योमिथ आकर्षणम् । तत्राऽऽदौ भुजकोटीज्ञानम् । त्रिभादल्पकेंद्रं भुजः स्यात्तदेव त्रिभोवं नवांतं विशेष्यं रसै ६ स्तत् । नवभ्योधिकं द्वादशभ्यो विशोध्यं भूजोनं त्रिभं कोटिरित्युच्यते वै ॥२६॥ अथकर्षणगणिते सूत्रम् । भूनागेंद्र १४८१ विवर्जिताः शकसमा नागेंदुनंदै ९१८ हृताः शेषात्पक्ष २ गुणात् त्रिपंचधरणी १५३ लब्धिस्तु राश्यादिकम् । केंद्रं तद्भजभागखेचर ९ लवोनना नखा २० स्ते क्रमानाराचै ५ नयन २ हृताः सुरगुरोमैदस्य बैजाः कलाः ॥ २६ ॥ मेषादिषड्भे सति बीजकेंद्रे बीजं धनं स्यात्सुरपूजितस्य जूकादिकेंद्रे क्षयगं तु तत्स्याद्वीजं शनेर्देवगुरोविरुद्धम् ॥ २७॥ उदाहरणम्-शा. श. वर्षाणि १८१५ एकाशीत्युत्तरचतुर्दशशतैः १४८१ ऊनीकृत्य शेषवर्षाणि ३३४ अष्टदशाधिकनवशत्या ९१८ भक्त्वा यल्लब्धं ० ते भगणाः । शेषात् ३३४ द्विगुणितात् ६६८ त्रिपंचाशदधिकशतेन १५३ लब्धं फलं बीजकेंद्रं नामाकर्षणकेंद्रं रा. ४।११, अस्य भुजांशाः १९, एषां नवमांशं १।२७ विशतेरपास्य जनितं शेषं ११।३३ तेनैव नवमांशेन ६।२७ संगुण्य लब्धफलं ७९।३२ स्थानद्वये स्थापितं । इदमेकत्र पंचभिर्भक्तं जातं गुरोबीजं कलादि १५१५१, अपरत्र द्वाभ्यां भक्तं सज्जातं शने/जं कलादि ३९॥३८॥ । अत्र बीजकेंद्रस्य रा. ४।११ मेषादिराशिषटे स्थितत्वादिह लब्धं गुरोर्बीज धनं क. १३॥३३ शनेर्बीजं सर्वदा गुरोविरुद्धं वर्तते । अत तदणं क. ३९।३८