पान:केतकी ग्रहगणितम् ।.pdf/13

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

मध्यमाधिकारः। ब्धिः अं. २८८२।३७।१४, अन्यत्र त्रिसप्तत्या भक्ताल्लब्ध कलादि ७५०।१६, अनयोरंतरमेव रा. ११।२०।७।३८ भौमस्य मध्यमगतिः । त्रिघ्नादिति । त्रिगुणगणात् १६४३१ द्वाविंशत्या लब्धं फलं राश्यादि ७४६।२५।१४।३३, पुनः केवलादहर्गणात् सप्तशत्या लब्धं फलं अं. ७/४९।२७, अनयोर्योगः रा. ३।३।४४।० बुधस्य मध्यमा गतिः । दुपिंड इति । गणात् ५४७७ द्वादशभिर्लब्धं फलं अं. ४५६।२९/० अन्यत्रैकोनसप्तत्या लब्धं फलं कलादि ७९।२३, अनयोरंतरं रा. ३।५।५।३७ गुरोर्मध्यमगतिः । गण इति । गणात् त्रिंशता भक्तात्फलमंशाचं १८२।३४ द्वात्रिंशदधिकशतेनाऽऽप्तं फलं कलाद्यं ४१।२९, अनयोर्योगः रा. ६।३।१५।२९ शनर्मध्यमा गतिः । गणादष्टेति । गणादष्टगुणितात् ४३८१६ पंचभक्ताच्च फलं लवाद्यं ८७६३॥ १२।०, पुनः केवलाद्गुणात् ५४७७ अष्टभिर्भक्तात्फलं कलाद्यं ६८४।३७ पुनरेकदा केवलाद्गणात् षड्भिर्भक्तात्फलं विकलाः ९१३, एषां त्रयाणां फलानां योगो रा. ४।१४।११।९० शुक्रस्य मध्यमगतिः ॥TERE बीजसंस्कारकारणम् । अधःपातिपाषाणखंडस्य वेगो यथाऽनुक्षणं वर्धते स्वीयमार्गे। 1 तथा वर्धतेऽत्यंतमंदं हिमांशोगतिमध्यमाऽवश्यकं तेन बीजम् ॥२१॥ मिथः कर्षणारखेचराः स्वस्थलेभ्योऽग्रतः पृष्ठतोऽत्यंतमंदं च्यवंते । महत्त्वान्मिथः कर्षणं जीवशन्योरिहोक्तं लघुत्वान्न शेषग्रहाणाम्॥२२॥ अथ चंद्रोच्चराहूणां बीजसंस्काराः । शकात्खाभ्रनागेंदु १८०० हीनाच्छता १०० फलं वगितं सप्तभक्तं कलाद्यम् । भवेच्चांद्रबीजं द्विधा तच्चतुर्भ स्वपादोनितं स्यात्क्रमादुच्चराहोः ॥ २३ ॥ शकात्वाभ्रधृत्यु १८०० न्मितात्माक्परस्तात् सदा स्याद् धनं बीजसंस्कार एषः। स्वबीजैर्युताः खेचराः प्राक् परस्तात् सूदीर्घावधौ सूक्ष्मतां न त्यति ॥ २४ ॥ पचर