पान:केतकी ग्रहगणितम् ।.pdf/12

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. धुपिंडोऽर्कभक्तो लवाद्यो गुरुः स्याद् द्युपिंडानवांगा ६९ प्तलिप्ताविहीनः । गणः खत्रि ३० भक्तो लवाद्यः शनिः स्याद रदेला १३२ हृतधुव्रजोपेतलिप्तः॥ १९ ॥ गणादष्ट ८ निघ्नाच्छरा ५ लवाद्यं गणादष्ट ८ भक्तात्फलं लिप्तिकाद्यम् । गणादंग ६ भक्तात्फलं स्युर्विलिप्ता स्त्रयाणां फलानां युतिर्भार्गवः स्यात् ॥ २० ॥ अत्रोदाहरणम् । स्वखनगेति । अहर्गणं ६४७७ स्थानत्रये प्रतिष्ठाप्य द्वितीयस्थानगतं सप्तत्या विभज्य लब्धं अंशांदि ७८।१७।२६ तथा तृतीयस्थानगतं षष्ट्यधिकशतेन १६० विभज्य लब्धं कलादि ३४।१४ अनयोर्योगे अं. ७८५११४० आद्यस्थानगतादंशात्मकाहर्गणात् ५४७७ विशोधिते सति जनितं शेष राश्यादि ११।२८।८।२० । इयमेवाभीष्टाहर्गणोत्पन्ना रवेमध्यमगतिः । गणमन्विति । अहर्गणः ५४७७ चतुर्दशगुणः ७६६७८ सप्तदशभिभक्तः सन् लब्धमंशादि ४५१०।२८।१४ । पुनः केवलादहर्गणात् ५४७७ पंचाशदधिकेन शतेन भक्ताल्लब्धं कलाद्यं ३६।३१ अनयोर्योगे अं. ४६११।४।४५ चतुर्दशगुणादहर्गणादशात्मकात् ७६६७८ विशोधिते जाताऽ. हर्गणभवा चंद्रस्य मध्यमगतिः रा. १।१६।१५।१५ । नवहतेति । गणात् १४७७ एकत्र नवभिभक्तात्फलं अं. ६०८।२३।२०, अन्यत्र पंचषष्टया भक्तात् फलं कलाद्यं ८४।१६ अनयोर्योग एव रा. ८।९। ५७३६ चंद्रोच्चस्य मध्यमगतिः । नवकुभिरिति । गणात १४७७ एकत्र ऊनविंशत्या भक्तात् फल अंशादि २८८।१५।४७ अन्यत्र पंचचत्वारिंशता भक्तात लब्धं फलं क. १२१।४३, अनयोयोगे रा. ९।२०।१७।३० द्वादशराशिभ्यो विशोधिते जनितं शेषं रा. २।९।४२।३० राहोर्मध्यमा गतिः । दिग्न्न इति । दशगुणितादहर्गणात् ५४७७० एकत्रकोनविंशत्या भक्ताल