पान:केतकी ग्रहगणितम् ।.pdf/10

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. मुखेऽवंतिकामध्यमार्कोदये या ग्रहोच्चादिकानां स्थितिः क्षेपकास्ते ॥६॥ द्वयं २ नागचंद्राः १८ कुवेदा ४१ इनोच्चं समुद्रा ४ भवा ११ भूमिवेदाः ४१ कुनोच्चम् । हया ७ अग्निपक्षा २३ रसौष्टा २६ बुधोच्चं शरा ५ विंशति २० वह्निचंद्रा १३ गुरूच्चम् ॥ ६ ॥ ग्रहाः ९ सप्तचंद्राः १७ खवेदाः ४० सितोच्चं गजा ८ वारणा ८ भानि २७ वै मंदतुंगम् । इहोचस्थितिश्चक्रनिन्नध्रुवेण सकृत्संयुताऽऽ चक्रसीमं नियोज्या ॥ ७ ॥ खं० षड्यमा २६ स्तर्ककराः २६ कुजस्य शून्यं० जिनाः २४ पंचकृता ४५ बुधस्य । द्वे २ सप्तचंद्रा १७ श्च कृता ४ गुरोश्च भू १ स्यश्विन २३ स्तर्ककराः २६ सितस्य ॥८॥ रामा ३ विय० नंदकराः २९ शनेश्च पाता इमे राशिमुखा निबोध्याः। पातस्थितिश्चक्रहतध्रुवेण विवर्जिताऽऽ चक्रसमाप्ति योज्या ॥९॥ ध्रुवकाः। खं० ख० नगा ७ गजगुणा ३७ स्तरणधुवः खं० गमाः ३ शरेषव ५५ ऋतुज्वलनाः ३६ सुधांशोः । भू १ यश्विनो २२ टगिषवों ५२ ऽगशरा ५६ श्च तोंगो राहोर्भवा ११ यमकरा २२ स्त्रिधराः १३ खरामाः ३०॥१०॥ भूमी १ रसा ६ नगकृताः ४७ खकृताः ४० कुजस्य आशा १० नखा २० नवकृताः ४९ खशरा ५० बुधस्य । सप्त ७ तेवो ६ नवगुणा ३९ रवयो १२ गुरोश्च आशाः १० कवेजभुवो १८ ऽद्रिकृता ४७ दिशश्च १० ॥११॥