विकिस्रोत:धूळपाटी/महाभारत अनुवाद

विकिस्रोत कडून

स्रोत १[संपादन]

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्।। 1-64-17a 1-64-17b

`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्। प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्।। 1-64-18a 1-64-18b

ततस्तु राजा चेदीनामिन्द्राभरणभूषितः। इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्।।' 1-64-19a 1-64-19b

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास सर्वोत्सववरं तदा।। 1-64-20a 1-64-20b

`मार्गशीर्षे महाराज पूर्वपक्षे महामखम्। ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः।।' 1-64-21a 1-64-21b

प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः। अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः।। 1-64-22a 1-64-22b

अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः। `माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्।। 1-64-23a 1-64-23b

उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये। महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्।। 1-64-24a 1-64-24b

वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः। पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा।। 1-64-25a 1-64-25b

शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा'। भगवान्पूज्यते चात्र यष्टिरूपेण वासवः।। 1-64-26a 1-64-26b

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। `माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह।। 1-64-27a 1-64-27b

नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः। अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा।। 1-64-28a 1-64-28b

दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्। सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः।। 1-64-29a 1-64-29b

रमन्ते नागराः सर्वे तथा जानपदैः सह। सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः।। 1-64-30a 1-64-30b

प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्। सान्तःपुरः सहामात्यः सर्वाभरणभूषितः।। 1-64-31a 1-64-31b

महारजनवासांसि वसित्वा चेदिराट् तदा। जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा।। 1-64-32a 1-64-32b

एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः।।' यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः।।' 1-64-33a 1-64-33b

एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम्। `हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।। 1-64-34a 1-64-34b

आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः।' वसुना राजमुख्येन समागम्याब्रवीद्वचः।। 1-64-35a 1-64-35b

ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।। 1-64-36a 1-64-36b

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति। तथा स्फीतो जनपदो मुदितश्च भविष्यति।। 1-64-37a 1-64-37b

`निरीतिकानि सस्यानि भवन्ति बहुधा नृप। राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन।। 1-64-38a 1-64-38b

वैशंपायन उवाच।' 1-64-39x

एवं महात्मना तेन महेन्द्रेण नराधिप। वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः। एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्।। 1-64-39a 1-64-39b 1-64-39c

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः। भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते। वरदानमहायज्ञैस्तथा शक्रोत्सवेन च।। 1-64-40a 1-64-40b 1-64-40c

संपूजितो मघवता वसुश्चेदीश्वरो नृपः। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम

स्रोत २[संपादन]

वैशम्पायन उवाच||

वैशम्पायन म्हणाले

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः | इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ||१७||

यष्टिं=काठी वैणवीं =बांबू/वेळू वृत्रनिषूदनः= वृत्राचानाशकरणारा(तो इंद्र)
इष्ट-प्रदानम्-उद्दिश्य


तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा | प्रवेशं कारयामास गते संवत्सरे तदा ||१८||

तस्याः= त्याच्या शक्रस्य=इंद्राच्या पूजार्थं =पुजेसाठी भूमिपतिस=राजा+तदा=तेव्हा
कारयामास=caused to be done, performed. गते =होते, संवत्सरे=वर्ष, तदा=तेव्हा


ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः | प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ||१९||

च+अद्यापि, यष्ट्याः =काठी, क्षितिप=राजा+सत्तमैः=चांगला
प्रवेशः=प्रवेश, क्रियते=करणे, राजन्+यथा, तेन=तेथे, प्रवर्तितः=उभे केले

अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः | अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ||२०||

अपरेद्युस् =on the following day +तथा=so/such/thus च=आणि+अस्याः=आहे . उच्छ्रयो=mounting
अलङ्कृतायाः= अलंकृत, पिटकै=?+र्गन्धैर्=गंध+माल्यैश्च=माळा, भूषणैः=सजावट/सजवले

माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ||२०||

माल्यदाम=पुष्पहार+परिक्षिप्ता=सजवले, विधिवत्=विधि अनुसार+क्रियते=केले+ऽपि=सुद्धा


भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः | स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ||२१||

भगवान्=इंद्र+पूज्यते=पुजा केली च=आणि+अत्र=येथे हास्य+रूपेण= आनंदाने ?, शङ्करः =?
स्वयमेव=स्वत: , गृहीतेन=?, वसोः= वसु, प्रीत्या=प्रीत्यर्थ , महात्मनः = महात्मा

एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् | वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ||२२||

एतां=ही, पूजां=पूजा महेन्द्र=इंद्र+अस्तु=होय, दृष्ट्वा= पाहिली, देव=देव, कृतां=केली, शुभाम्=शुभ
वसुना=वसुस, राजमुख्येन=राज्याचा मुख्य, प्रीतिमान=प्रिय असलेला+ब्रवीद्=म्हणाला+विभुः=इश्वर

ये पूजयिष्यन्ति नरा राजानश्च महं मम | कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ||२३||

ये=?, पूजय=+इष्यन्ति=इच्छा राजान=राजास+अश्च=?, नरा=माणूस महं=मोठे, मम= माझे
कारयिष्यन्ति=करण्याची इच्छा, च=आणि मुदा=आनंद, यथा=अशी चेदिपति+र्नृपः=चेदिराजा उपरिचर वसु

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति | तथा स्फीतो जनपदो मुदितश्च भविष्यति ||२४||

तेषां=त्यांचा श्रीर्विजयश्=विजय होवो+च=आणि+एव=असे स+राष्ट्राणां=राष्ट्रास, भविष्यति=भविष्य वर्तवले
तथा=so/such/thus, स्फीतो=वृद्धी जनपदो=जनपदाची, मुदितश्=आनंद+च=आणि, भविष्यति=भविष्य वर्तवले

एवं महात्मना तेन महेन्द्रेण नराधिप | वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ||२५||

एवं=thus, महात्मना=महात्मा, तेन=?, महेन्द्रेण=इंद्र, नराधिप= राजा
वसुः=वसु, प्रीत्या=प्रीय, मघवता=इंद्रा महाराज+ओऽभिसत्+कृतः

उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः | भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ||२६||

उत्सवं=उत्सव, कारय+इष्यन्ति=करावे, शक्रस्य=इंद्राचे, ये=हे नराः=मानवा
भूमिदान+आदिभिर्दानैर्=?+यथा=अशी, पूता=purified, भवन्ति= ? वै=particle of emphasis and affirmation

वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ||२६||

वरदान+महायज्ञैस्+तथा, शक्रोत्सवेन=शक्रोत्सवाचे ते =ते

सम्पूजितो मघवता वसुश्चेदिपतिस्तदा |

सम्पूजितो=पुजन करतो, मघवता=इंद्राचे वसुश्चे+दिपतिस्+तदा

पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ||२७||

पालयाम=रक्षण+अस, धर्मेण= धर्माचा, चेदिस्थः= चेदि येथील पृथिवीमि+माम् (मित्र)

इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ||२७||

भूमिपतिश्च(राजा)+कार+इन्द्र+महं = राजाच्या महान कामाने इंद्रासप्रीय वसू

अनुवादात वापरलेल्या संस्कृत मराठी संज्ञा[संपादन]

क्रमांक मूळ लेखातील संस्कृत संज्ञा मूळ लेखातील परिच्छेद क्रमांक मूळ लेखातील ओळ क्रमांक मराठी शब्द
उदाहरण NATIONAL HERO उदाहरण उदाहरण उदाहरण
उदाहरण deeply implanted उदाहरण उदाहरण उदाहरण
उदाहरण religious scruples उदाहरण उदाहरण उदाहरण
उदाहरण equally shorn of the power उदाहरण उदाहरण उदाहरण
उदाहरण tyranny उदाहरण उदाहरण उदाहरण

स्रोत संदर्भ[संपादन]