पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

तत्रतुप्रथमेध्याये वैराग्योत्पादनाय यदुकुळस्य ब्रह्मशापापदेशेनात्युन्नतविषयसुखानामव्यनित्यप्रतिपाद्यते । ततश्चतुर्मिर्निपिजायते

यसंवादेनसपरिकरंपरमतत्वनिरूपण ।। ततः षष्ठेभगवदुद्धवसंवादप्रस्तावः । ततस्त्रयोविंशत्याताउद्धवंप्रतिभगवतस्तत्वनिरूपणं ततो

द्दाभ्यांमौसलक्रीडेत्येवमेकविशंताध्यायैएकादशस्कंधस्यप्रवृत्तिः ।। तस्यचयथामतिव्याख्यानमारभ्यते । तत्रमौसलप्रसंगार्थ**

धार्थमनुवदतिश्लोकद्दयेनकृत्वेति । अवतारयतूअवातारयदित्यडागमोद्रष्टव्यः । जविष्टंवेगवत्तरंअतिशीघ्रंहिंसापर्यवसाविन

मित्यर्थः ।। कलिंकलह।।१।।एतद्विवृणोनियेोपिताइति।।सपत्नैर्दुर्योधनादिमिःकोपिताःकोपंकारिताःसुबहुयथोभवतितथा।।


श्रीशुकउवाच।।कृत्वादैत्यवधंकृष्णःसरामोयदुभिर्वत्तः।।भुवोवतारयद्भारंजविष्टंजनयज्कलिं।।१।।येकोपिताःसुबहुपांडु

सुताःसपत्नैर्धुर्द्यूतहेळनकचग्रहणादिमित्सान्।। कृत्वानिमित्तमितरेतरतेःसमेतान्हत्वानृपान्निरहरात्क्षितिभारमीशः।।२।।


बहुवारानित्र्थः।तदेवाह । तेर्द्यूतहेलनकचग्रहणादिमिरति । दुर्द्यूतेकपटद्यूतं।हेळनमवज्ञा।कचग्रहणंदुःशासनेनद्रौपद्याः

केर्शकर्षणं।एतानिआदिर्येषांगरदानजत्तुग्टहादौदाहादीनांतैःकृत्वायेकोपिताःतान्पांडुसूतान्निमित्रंकृत्वाइतरेतरतः उभयोःप

क्षयो समेतान्मिलितानूनृपानूहत्वाक्षितेर्भारंनिरंहरतूजहार।यद्वायेकोपिताःयैश्चकोपिताःतानितरेतरतःपरस्परंनिमित्तंकृत्वेत्य

न्वयः।येतावस्रकटदैत्याःपूतनादयःतानूस्वयमेवहतवान्।येतुदैत्याबांधवछद्मनास्छिताःतान्परस्ररंनिमित्तंविधायहत्वाभूमारपाकृतवानि

त्पर्थः ।।२।।