पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन करतांना काही समस्या उद्भवल्या आहेत

।।भा.ए.।।

।। १ ॥

।। श्रीगणेशायनमः। ॐनमःश्रीपरमहंसास्वादित चरणकमल चिन्मकरदाय भक्तजनमानसनिवासायश्रीरामाय॥

रानेदकृष्णपादरजःस्रजः॥याधतामूर्द्धिजायंतेमहेंद्रादिमहःस्रजः ।।१।। उन्लैकचित्रानाध्यायैर्मुक्तिरेकादशेनतः।। जायंतेये

द्यैः समासव्यासरूपतः ॥२॥ नारदोवसुदेवायसमासेनन्यवर्णयत् ॥ भगवानुद्धवायाथविस्तरेणोपपत्तिभिः ।।३।। तवत्तुप्रथम

ध्यायेयदुवंशस्यसंक्षयः ॥ उपक्षिप्तोविरागायमौसलव्यपदेशतः ।।४।। प्रवृत्तितःपरानंदकृष्णक्रीडानुवर्णिता ।।तन्निवृत्यापरा

नदपदाराहोनुवर्णयते ॥ एवंतावद्दशमस्कंधेभूभारावतारणायनिजविभूतिविभूवितयदूवंशस्ययदुवंशावतारित

सकलस्तणंशस्यभगवतः श्रीकृष्णस्यतदुचितप्रवृत्तिविडंबनेनतच्छ्रवणस्मरणादिपराणांपरेषामानंदकारणक्रीडानिरुपित।।

अथेदानीमुपरमितयोगमायावैभवस्यभक्तानामात्मतत्वोपदेशपूर्वकंक्रीडार्थभूतळेअवतारितानांचाधिकारिणांसुरांशानां

मौसलापदेशेनतत्तदधिकारिपदप्रापणपूर्वकंचअस्त्रोद्यनुग्रहायनिजपदारोहोनिरुप्यते ॥ तवकुरुक्षेत्रयात्रायामविरक्तास्यवसु

देवस्यकर्मणाकर्मनिर्हारोयथास्यान्नस्तदुच्येतामित्यवकर्मयोगंप्टष्टवतोनारदादिमिःकर्मयोगोनिरूपितः ॥ कर्मणाकर्मनिर्हार

एषसाधुनिरूपितः । यछृद्धयाप्तवित्तेनशुन्लोने।ज्येतपुरुषइत्यादिना ।। तेवदिशुद्धसत्वस्यश्रीकृष्णरामोपरमेश्वरत्वेन

भानयनाध्यायेश्रीकृष्णेनामतत्वमुपदिष्टं ।। वचौवः सअवेतार्थतातैतदुपमन्महे ॥ यन्नः वर्णशमुदिश्यतत्वग्रामउवा

  • दिना ।। तच्चविषयभोगातिशेयेनपुनस्तिरोहितमासीत् तदेवेदानीनारदमुखनप्रथमंपेचाध्याय्यासविस्तरंनिरूप्पते ।।