पान:वैदिक तत्वमीमांसा.pdf/157

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य । १५३ येतो. मात्र त्याचे निराकरण करण्या करितां ६ बाह्य पदार्थ १५ असे न ह्मणतां ६ बाह्य पदार्था सारखा असे ते ह्मणतात. कारण जर तसे नसते तर, विष्णुमित्र वंध्येच्या मुला सारखा दिसतो असें ज्या प्रमाणे कोणी ह्मणत नाहीं त्या प्रमाणे, * बाह्य पदार्था सारखा ? असे त्यांना ह्मणतां आलें नसते. या करितां ज्या अर्थी जसे अनुभवाला येते तसे मान्य केले पाहिजे, त्या अर्थी बाह्य पदार्थ दिसतात असेच मानिले पाहिजे,-4 बाह्य पदार्थों सारखे दिसतात असे मानणे बरोबर नव्हे.' या संबंधाने विज्ञानवादीची एक शंका व तिचे शंकराचा र्यांनी केलेले निराकरण येणें प्रमाणे :–ननु बाह्यस्य अर्थस्य असंभ वात् बहिर्वत् अवभासते इति अध्यवसितम्। न अयं साधुः अध्यवसायः, यतः प्रमाण–प्रवृत्ति-अप्रवृत्ति-पूर्वकौ संभवअसंभवौ अवधार्येते, न पुनः संभव-असंभव-पूर्वके प्रमाणप्रवृत्ति-अप्रवृत्ती । यत् हि प्रत्यक्षादीनां अन्यतमेन अपि प्रमाणेन उपलभ्यते तत् संभवति । यत् तु न केनचित् अपि प्रमाणेन उपलभ्यते तत् न संभवति । इह तु यथास्वं सर्वे एव प्रमाणैः बाह्यः अर्थः उपलभ्यमानः कथं व्यतिरेक-अव्य: (१) अनुमानतः बाधात् युक्तं वत्करण इति शंकते- ननु । इति ॥ (आनंदगिरि ) (२) अनुमानस्य अबाधित-विषयता अपि हेतुः, प्रत्यक्ष–विरोधे तत्-अभावात् न तस्य बाधकता इति आह- न अयं । इति । प्रमाण-पूर्वकः संभवः अर्थ-ज्ञाने, तत्-अभाव-पूर्वकः च असंभवः नरविषाणे निश्चितः । बाह्य-अर्थे च प्रत्यक्षादि-संभवात् , असंभवअधीन; तत्-असत्त्व-अध्यवसायः न युक्तः इत्यर्थः ॥ ( आनंदगिरि)