पान:वैदिक तत्वमीमांसा.pdf/138

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

'१३४ वैदिक तत्त्वमीमांसा अंगें विद्यमान ह्मणजे भावरूप आहेत किंवा अविद्यमान ह्मणजे अभावरूप आहेत ? | या प्रश्नाला वैदिक वाङ्मयांत एक असे उत्तर उपलब्ध आहे की, जगाच्या या तीन्ही अंगां पैकीं एक अंग देखील विद्यमान नाहीं,-तीं तीन्ही अंगे अभावरूप किंवा अविद्यमान होत. जे हे मत प्रतिपादन करीत ते शून्यवादि या नांवाने प्रसिद्ध आहेत. रामानुजाचार्यांच्या भाषेने या शून्यवादि पक्षाचे मत असे:-अत्र सर्व-शून्यत्व-बादी.... प्रत्यवतिष्ठते ।....विज्ञानं बाह्य अर्थाः च सर्वे न सन्ति । शून्यं एव तत्त्वम् । अभाव-आपत्तिः एव च मोक्षः इति ।.... तत् एव हि युक्तं, शून्यस्य अहेतु-साध्यतया स्वतः सिद्धेः । सतः एव हि हेतुः अन्वेषणीयः । तत् च सद्भावात् अभावात् च न उत्पद्यते । भावात् तावत् न कस्यचित् उत्पात्तः दृष्टा । न हि घटादिः अनुपमदते पिण्डादिके जायते । न आप अभावात् उत्पत्ति: संभवति । नष्टे पिण्डादिके हि। अभावात् उत्पद्यमानं घटादिकं अभावात्मकं एव स्यात् । तथा स्वतः परतः च उत्पत्तिः न संभवति ।। स्वतः स्व-उत्पत्तौ । आत्म-आश्रय-दोष–प्रसंगात् प्रयोजन-अभावात् च । परतः पर उत्पत्तौ, परवअविशेषात् सर्वेषां सर्वेभ्यः उत्पत्ति---प्रसगः । जन्मअभावात् एव विनाशस्य अपि अभावः । अतः शून्यं एवं तत्त्वम् । अतः जन्म–विनाश-सत्-असत्-आदयः भ्रान्तिमात्रम् । न च निराधष्ठान-भ्रम-असंभवात् भ्रम-अधिघानं किंचित् पारमार्थिक तत्त्वं आश्रयितव्यम् । दोषदोषाश्रयत्वज्ञात्वादि-अपारमाध्यै अपि भ्रम-उपपवित्