पान:विधवाविवाह.pdf/26

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ॥ अथसन्तुष्ट मनसा पराशरमहामुनिः । आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुंगवः ॥ व्यास: सुस्वागतं ये च ऋषयश्च समन्ततः। कुशलं कुशलत्युत्क्का व्यासः पृच्छत्यतः परम् ॥ यदि जानासि मे भक्ति स्नेहाद्वा भक्तवत्सल । धर्म कथय मे तात अनुग्रायोद्यहं तव ॥ श्रुता मे मानवा धर्मा वासिष्टाः काश्यपास्तथा । गार्मेया गौतमाश्चैव तथाचौशनसाः स्मृताः ॥ अत्रेविष्णोश्च सांवा दाक्षाआंगिरसास्तथा । शातातपाश्च हारीता याज्ञवल्क्य कृताश्च ये॥ कात्यायनकताश्चैव प्राचेतसकताञ्चये । आपस्तम्ब कृता धर्माः शरवस्य लिखितस्यच ।। श्रुता येते भवस्मोक्ताः श्रुतार्थास्ते न विस्मृताः। अस्मिन् मन्वन्तरे धर्माः कृतत्रेतादिके युगे ॥ सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलीयुगे। चातर्वर्ण्यसमाचारं किंचित् साधारणं वद ॥ व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः । धर्मस्य निर्णय प्राह सूम्क्षं स्थूलंच विस्तरात् ।। पुरातन काळी ऋषीनी व्यासास विनंती केली की हे सत्यवती सुता व्यासा, कलियुगांत मनुष्यास हितावह असे धर्म व आचार कोणते ते सांग. ऋषींचे हे भाषण ऐकून व्यास म्हणाला, सर्व गोष्टींचे तत्व मला माहित नाही तेव्हां मी कलिधर्म कसा सांगं. हा धर्म सांगण्याविषयों